SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 21 // विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः अतिरस्कारादिगुणः। (580-600) - 441-455 तन्नाम तन्निक्षेपाश्च)। - 133 461 14.0 3 अशङ्कितेऽपि शङ्कितं व्या कुर्यात्, 15.0.3 आदिनिक्षेपाः (4) द्रव्ये स्वभावः, विभज्यवादः, भाषाद्विकं च, अबुध्यमानमपि स्वस्थाने भावे नोआगमे महाव्रतप्रतिअपीडयन् बोधयेत्, न भाषादौदोषेण विडम्बयेत, पत्तिसमयः,आगमे द्वादशाङ्गं ग्रन्थन दीर्घयेत्, प्रतिपूर्णभाषी, सम्यगर्थदर्शी, श्लोकादि। - 134-136 461 आज्ञाशुद्धाभियोगी, पापविवेकाभिसन्धिः, 15.0.4 आवरणक्षयात्सर्वज्ञः, अनीदृशस्याख्याता यथोदितशिक्षः, नातिवेलवादी, अदृष्टिदूषकः, (मीमांसकादिव्यवच्छेदः) न तत्र अलूषकोऽप्रच्छन्नभाषी, न स्वयं सूत्रार्थकारी, सत्यसम्पन्नता, भूतमैत्री, अविरोधः, शास्त्रभक्तः, अनुविचिन्त्य वादी, श्रुतदाता, जीवित भावनः, तीरप्राप्तः, निर्जरासंवरयुक्तः, शुद्धसूत्र उपधानवान् आदेयवाक्यः, अकर्मणो न जन्म, अस्त्रीकोवीरः, कुशलो व्यक्तो 22-27 स्त्रीवर्जिनो निर्बन्धाः,पापकर्माबन्धकाः, भाषितुमर्हति। (601-606) - 455-459 निर्वाणसंमुखाः, मार्गानुशासकाः, // पञ्चदशं सू० गा०१-२५ अनुशासकगुणाः (वसुमत्त्वाद्याः), आदानीयाऽध्ययनम्॥ (607-631)132-136461-478 स एव मनुष्याणां चक्षुर्यो 15.0.1 आदानस्य तत्पर्यायत्वाद् निष्काहः, अन्तसेवी, 1-15 ग्रहणस्य च निक्षेपः (4) / - 132 461 धर्माराधकः। (607-621) - 464-47 15.0.2 आदानीयपदव्याख्या, (प्रथमस्यान्त्य 15.0.5 नाऽमनुष्येषु मोक्षः, अपरेषां पदं द्वितीयस्यादौ, साङ्कलिकेति वा देवानामपि मोक्षः, // 21 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy