SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृतानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ कृता विषयानुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः विरतादिगुणः, सन्निधिमान् स्नाता 8.0.2 वीरत्वप्रश्नः, कर्माकर्मणो:रत्वंवस्त्रप्रक्षालक: नाग्न्याद् दूरे, प्रमादा- प्रमादयोः कर्माकर्मत्वंबीजकन्दाद्यभोजी, स्नानस्यादिविरतश्च अतिपाताय१ -4 धीरः, स्वादुकुलपर्येषी, उदरानुगृङ्ख्या धर्माख्यायकः, शस्त्रमन्त्राध्ययनम्। (411-414) - 300-301 अशनाद्यर्थमालपाकः, मुखमाङ्गलिकः, 8.0.3 अस्यादि विद्या- मन्त्राधिष्ठितं पञ्चविधं अन्नाद्यर्थमनुप्रियभाषी कुशील:, अज्ञातपिण्डः, देवकर्मकृतं च शस्त्रम् / - 98 302 पूजनाकामी, शब्दाद्यसङ्गोऽगृद्धः, दुःख 8.0.4 मायादिनाऽसंयमः, बालानांवैरादिकारित्वंसहादिगुणः, विवेककाङ्की 1-30 पण्डिता बन्धनोन्मुक्ताः, पापकर्मनोदिनः, फलकवदपकृष्टो मुच्येत / (381-410) - 275-292 | शल्यकर्त्तकाः, भवस्वरूपेक्षिणः, // अष्टम सू० गा०१-२६ च्यवनाऽनियतावासविचारकाः, श्रीवीर्याऽध्ययनम्॥ (411-436)91-98 295-314 | गृद्धिरहिता:, आर्यधर्मोपसंपन्नाः, वीर्यनिक्षेपाः (6) द्रव्ये सचित्ते प्रत्याख्यातपापाः, शिक्षायुताः, द्विपदचतुष्पदापदानाम्, अचित्ते पापपरिवर्जिन:, हस्तादिमानादिकआहारप्रावरणप्रहरणौषध्यादीनां सङ्कोचकाः,हिंसादिवर्जकाः, भावे औरस्येन्द्रियाध्यात्मिकबलानि, औरस्यं सम्यक्त्वाधुधुक्ताः, संभवे संभाव्ये च, इन्द्रियजमपि, आध्यात्मिके कृतक्रियमाणादि- 5-21 उद्यमधृतिधैर्यशौर्यक्षमागाम्भीर्यादि, पापजुगुप्सकाः। (415-431) - 302-310 पण्डितादिभेदं वा वीर्यम्। - 91-97 295-299 8.0.5 सम्यक्त्वासम्यक्त्वदर्शिनोरबन्ध // 15 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy