________________ कृतान श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 14 // विषयानुक्रमः स . 256 6.0. विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः 6.0.3 एकान्तहितधर्मकथकस्य वीरस्य स्वरूपज्ञानाय 7.0.1 शीलनिक्षेपाः (4) द्रव्ये श्रमणादिप्रश्नः, ज्ञानदर्शन- 1-2 प्रावरणादौ, भावे औघे विरत्यादि, शीलजिज्ञासा। (352-353) - अन्त्ये ज्ञानतपआदि, अधर्मकोपादिश्च, खेदज्ञताद्या गुणाः, सर्वदर्शित्वाद्याः, अविरताधिकारात् कुशीलाध्ययनंभूतिप्रज्ञत्वाद्या: सूर्य-वैरोचनेन्द्र- स्वयम्भू अप्रासुकसेविनां शीलवादिता / शक्रसुदर्शनमेरु-निषध-रुचक-शाल्मली कुशीलत्वं गोघातका दिवत् अग्निहोत्रनन्दनैरौपम्यं स्तनित-चन्द्र- चन्दन वादिजलशौचवादिवच्च। - 86-90273-275 स्वयम्भूधरणेन्द्र-क्षोदोदकैरावण- सिंह पृथ्व्याद्या जीवभेदाः (दधिसौवीरकादिषु गङ्गा-गरुडवत् निर्वाणवादिनां ज्ञातपुत्रः, जीवाः), तेषु विपर्यस्तः, त्रसस्थावरघाती विश्वसेनाऽरविन्दचक्रिवत्श्रेष्ठः ऋषीणां क्रूरकर्मा, संसारहेतुकर्मबन्धकवेदकः, अभयदानाऽनवद्यवचोब्रह्मचर्यवल्लोकोत्तमता, अग्न्यारम्भकः, हरितादिच्छेदकः, लवसप्तमसुधर्मसभानिर्वाणश्रेष्ठधर्मवत् परमज्ञानी, जात्यादिविनाशकः,परत्र गर्भाद्यवस्थायां (अभयदाने चौरकथा), पृथ्व्युपमादि, मृतिः, एकान्त दुःखोलोकः, आहारवर्जनेन क्रियावादादिज्ञातृत्वं-स्त्री शीतोदकेन हुतेन प्रातःस्नानेन क्षारानास्वादेन वर्जनादि, वीरस्तुतिः, 3-29 वा न मोक्षः, मद्यमांसाहारेणभवभ्रमः, श्रोतृणां फलं च। (354-380) - 257-271 स्नानादमोक्षः मत्स्यादिवत्,अशुभवत् / सप्तमं कुशीलपरि- सू० गा०१-३० शुभस्य हरणं स्यात्, जलवह्निसिद्धिवादो भाषाऽध्ययनम्॥ (381-410)86-90 273-294 मिथ्या, घातेन भवभ्रमः, तस्मात् विद्वान् // 14 //