SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 13 // श्रीसूत्रकृताङ्गस्य विषयानुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः पूर्वकृतस्मारणेनाऽशुच्यादि भक्षकत्वं सदाज्वले स्थान-चिताक्षेपः, हस्तपादबन्धः, कृम्युपद्रवः, निगडयन्त्रणा, वेधः, कीलनं पृष्ठिवाहः, शिरोभेदः, तप्ताऽऽरानियोगः, नासिकोष्ठकर्णजिह्वाच्छेदः, शूलाभितापः, मर्मवेधः, कण्टकाकुले गतिः, कोट्टबलिकरणंअहर्निशस्वननं-शोणितादिगलनं-क्षारक्षेपः, सहस्रं मुहूर्तानां पर्वते धातः, कूटेन घातः, कुम्भ्यां क्षेपः, तप्तत्रप्वादिपानं मुद्रमुशलघातः, अनाशितशृगालभक्षणंअल्पेनात्मवञ्चकानां सदानलायां वहन-अत्राणस्य सदा कलुषार्जनं 5-27 दुःखानुभवनं-यथाकर्म एकान्तदुःखो नरकः, नरकस्थानं च। (304-326) - 231-240 तस्मात् अहिंसकोऽपरिग्रहः पञ्चमाऽध्ययने लोकावशः द्वितीयोद्देशकः सू० गा०१-२५ ध्रुवाचारी भवेत्। (327-351) - २४२(नरके विशेषवेदना)। (327-351) - 242-2536 // षष्ठं सू० गा० नरकदुःखोपक्रमः, हस्तपादबन्धः, उदरपाटनं वीरस्तुत्यध्ययनम्॥ (352-380)83-85 254-272 वर्धकर्त्तनं-बाहुच्छेदः,मुखेऽयोगोलकक्षेपः, 6.0.1 प्राधान्ये महच्छब्दः प्रधाननिक्षेपाः (4) रथयोजनं-तोत्रवेधः, तप्तभूमिक्रमणं वीरनिक्षेपाः (4) / - 83 254 दण्डैस्तिरस्कारः, सन्तापन्यां शिलाभिर्घातः, 6.0.2 स्तुतिनिक्षेपः (4) द्रव्ये कन्दुपातादुत्पतनं- काकसिंहादिभिः आगन्तुकभूषणैः, भावे गुणस्तवैः, खादनं-समच्छिते अयोवत्खण्डनं जम्बूपृच्छायां सुधर्मोत्तरंसंजीविन्यां पक्षिभिः खादनं-शूलावेधः, वीरस्योद्यमः। - 84-85 256 5.2.1 // 13
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy