SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१] // 12 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः प्रथमोद्देशकः सू० गा०१-२७ गत्युपष्टम्भादि च। - 64 219 (नरकवेदना)। (300-326) 62-82 218-242/5.1.4 तिसष नरकपालकृता वेदना, नरकनिक्षेपाः (6) / - 62 218 / शेषासु अनुभावेन, नरकपालानां नरकदुःखश्रवणात् नामानि कार्याणि च। - 65-82 222-324 तपसि यत्नः। - 63 218 5.1.5 नरके वेदनाया वर्णनम्। 1(300) - 227 विभक्तेनिक्षेपाः (6) नाम्नि स्वादयः, 5.1.6 प्रश्नः, उत्तरस्योपक्रमः। 2(301) - स्थापनायां तासां स्थापनं-द्रव्येऽसांसारिके 5.1.7 रौद्रस्य पापिनो नरके पतनंतीर्था तीर्थसिद्धादिः (15), सांसारिके आत्मसुखमाश्रित्य 3-4 एकेन्द्रियादिः, जातौ पृथिव्यादिः, हिंसकादेश्च(नरकवेदना)।(३०२-३०३) - 229 रूप्यजीवे स्कन्धादिः, अरूपिणि हिंसयाऽनिवृत्त्या च नरक गामिता, धर्मास्तिकायादिः, क्षेत्रे स्थानेऽधोलोके नरकपालशब्दश्रवणात् कांदिशीकता, रत्नप्रभादिः सीमन्तकादिश्च, तिरश्चि द्वीपसमुद्राः, दाहे करुणस्वननं-वैतरणितरणं- कोलविद्धानां ऊर्ध्वलोके सौधर्मादिः विमानेन्द्रकादिश्च, नावुपसर्पणं-शूलादिवेधः, शिलाबन्धनंदिशि द्रव्ये स्वाम्ये च,आर्यानार्यक्षेत्रविभक्तिर्वा उदकनिमज्जनं-मुर्मुरादौ लोलनं पाचनं च, (25 // आर्याः, अनार्याश्चानेकधा) सर्वतोऽग्निदाहः,सदा धर्मः, मत्स्यवत्तापसहनंकालेऽतीतादि एकान्तसुषमादि समयादि च, हस्तपादादिच्छेदः, रुधिरोद्वमः, मत्स्यवत्पाकः, भावे जीवे औदयिकादि 21-2-9 तथाऽपि न भस्मीभावो, न मरणं-निरन्तरं १८-बहु-२६ भेदाः, अजीवे वर्णादि तापः, परमाधार्मिककृतापीडा, दण्डघातः, // 12 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy