________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसुत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 11 / / विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः चक्रवन्नामनं-मृगवदमोक्षः, पश्चाद्विषमिश्र विषयपाशबद्धानां मोहः / (247-277) - 189-204 पायसभोजनवद्दारुणता, संवासस्य वय॑ता, चतुर्थाऽध्ययने विषकण्टकवत् स्त्रियः, द्वितीयोद्देशकः (स्वपक्ष- सू० गा०१-२२ स्त्रीणामेकाकी धर्माख्यायी परपक्षकृतविडम्बना)। (278-299) - 224-217 न साधुः, ताभिः सह विहारवर्जनं भागाभिलाषेऽपि निवृत्तिः दुहित्रादिभिरपि संस्तवत्यागः, भोगिनां विडम्बना, भोगायस्त्रीणां संस्तवकारिणामश्रमणत्वं-स्त्रीभ्यो केशलुचनस्वीकारोऽपि,अलाबुच्छेदादिबहवो भ्रष्टाः, शुद्धवादिनामपि मायित्वं विविधसाधनयाचना, तेषां- उपदेशेऽपि ग्लानिः, प्राज्ञानामपि वशवर्तिनामुष्ट्रवद्धार वहत्वंवशवर्त्तिता (वैशिकाध्येतृदृष्टान्तः), धात्रीवद्दरकस्थापनं-लजालोरपि स्त्रीसम्पर्कविपाकाः, वैशिकायुक्ता रजकत्वं दासत्वं प्रेष्यत्वं पशुभूतता च, स्त्रीमाया (दत्तवैशिकदृष्टान्तः), तस्मात्संस्तवसंवासादिकामांश्च वर्जयेत्, धर्मश्रवणव्याजेन चालनं करकर्मणः परक्रिया याश्च वर्जनंउपज्योतिर्जतुकुम्भवत् साधोर्विषादः, सर्वस्पर्शसहो 1-22 स्त्रीसंवासेन नाशः, कृत्वाऽपि पापं माया, मोक्षाय परिव्रजेत्। (278-299) - 206-216 बालत्वं च तत्कर्तुः पूजाकामस्य, // पञ्चमं नरक सू० गा० वस्त्रादिनिमन्त्रणेनापि वशीकारः, विभक्त्यध्ययनम् // (300-351)62-82 218-253 नीवारवत् स्त्रियः, 1-31 5.1 पञ्चमाऽध्ययने 11 // 33