SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 10 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः शीतोदकात् बाहुकः, परिणतोदकात् 4.1 चतुर्थाऽध्ययने प्रथमोद्देशकः नारायणः, आसिल- देविल-द्वैपायनपराशरा: (स्त्रीसंस्तवसंलापेन सू० गा०१-३१ बीजोदकादिभोगात् सिद्धा इति मत्वा मन्दानां शीलस्खलना)। (247-277)54-61 184-205 खेदः- एकेषां सातेन सातं- नैव अयोहारिवत् 4.1.1 स्त्रीनिक्षेपाः (7) द्रव्ये व्यतिरिक्त अल्पेन बहु लुम्पेत् हिंसादौ 1-8 एकभविकादि, वर्त्तनादिना / (225-232) - 171-175 भावे वेदोपयुक्तः। 184 3.4.2 गादिवत् न स्त्रीषु दोष 9-13 4.1.2 पुरुषनिक्षेपाः (10) / - इत्यनार्याः कामगृद्धाः / (233-237) - 176 / / 4.1.3 उद्देशार्थाधिकारः। शिरश्छेदः-विषगण्डूष 4.1.4 स्त्रीभिः संगादिना स्खलनारत्नचौरवत् सदोषता तत्र / - 51-53 178 द्वितीयेस्खलितस्यावस्था कर्मबन्धश्च 4.4. प्रत्युत्पन्नैषिणां वृद्धत्वे खेदः, न (अभयप्रद्योतकूलवालादिवत्) स्त्रीभिर्गृह्यन्ते पराक्रमवतां-दुस्तरा नार्यः, स्त्रीसंयोगरहितः तस्मान्न विश्वासः, नारीवशानामशूरता, समाहित: उपसर्गसहः पारगः इति (नारीस्वरूप), शूरलक्षणम्, सुव्रतादिगुणः स्यात्, अग्लान्या अप्रमादोपदेशः। - 57-61 186-189 ग्लानस्य समाधि कुर्यात् 14-22 4.1.5 गुप्ताभिधानेन उपक्रमते साधून, मोक्षाय च व्रजेत् / (238-246) - 179-182 प्रतारणोपायाः, आत्मरक्षिततोपायाः, स्त्रीणां // चतुर्थ स्त्रीपरिज्ञा- सू० गा० पाशत्वं-कारुण्येन वशीकृत्य आज्ञापनंऽध्ययनम्॥ (247-299)54-61 184-217 मांसेन सिंहप्रलोभनवत् संवृतस्याप्युपलोभनं // 10 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy