SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ क्रमः श्रीसत्र श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः विबद्धोऽगारं सू० गा०१-१० सम्बद्धकल्पनां मूच्छा अपारगमनं गच्छति / (182-191) - 153-155 च कल्पयन्ति-स्वयं च गृह्यपात्र३.२.२ ज्ञातिसङ्गैः क्लीबानां मोहः, भोजनादिना द्विपक्षसेविन: जीविताऽनवकाङ्की भिक्षुः 11-14 समाध्युज्झिता: 8-14 आवर्ततरश्च। (192-195) - 156-157 असमीक्ष्यकारकाः। (211-217) - 164-167 3.2.3 हस्त्यश्वादिभिः वस्त्रगन्धालङ्कारस्त्र्यादिभिश्च 3.3.3 'गृहिणः श्रेयोऽभ्याहृतं भोक्तुं' राजादिकृता निमन्त्रणा, अगारेऽप्यक्षतनियम इत्यादि न भगवद्वाच:- वादनिराकृताः ज्ञापनं-चिरोषितस्य न दोषः-तत्र मन्दानां खेदः मिथ्यात्वेनाभिद्रुता भवन्ति, भिक्षाचर्यायां रुक्षेण 15-22 समाहितात्मनोऽविरुद्धा स्त्रीकामगृद्ध्या च। (196-203) - 157-160 सामाचारी, ग्लान्यां समाधिकरणं इति 3.3 तृतीयाऽध्ययने तृतीयोद्देशक: तीर्थकृदुक्तो धर्मः, उपसर्गान् जित्वा (अध्यात्मविषीदनं सू० गा०१-२१ मोक्षाय 15-21 परवादिवचनं च)। (204-224) - 161-171 व्रजेत्। (218-224) - 168-170 संग्रामे भीरोवलयाद्यपेक्षावत् 3.4 तृतीयाऽध्ययने चतुर्थोद्देशकः व्याकरणादिषत्राणबुद्धिर (शीलस्खलितानां सू० गा०१-२२ शूराणां, मरणापत्तावपि 1-7 प्रज्ञापना) (225-246) 51-53 171-183 मुनीनामात्मपरता। (204-210) - 161-164 |3.4.1 शीतोदकात् वल्कलचीर्याद्याः, 3.3.2 समाधिहीना: ग्लानवैयावृत्त्ये अभुक्त्वा नमी, रामगुप्तो भुक्त्वा,
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy