SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 25 // | श्रुतस्कन्धः१ प्रथममध्ययनं समयः, प्रथमोद्देशक: सूत्रम् 5-6 वित्ताद्यत्राणम् इति / प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपिबन्धहेतवो द्रष्टव्या इति ॥३॥पुनर्बन्धनमेवाश्रित्याह-'जस्सि' मित्यादि, यस्मिन्' राष्ट्रकूटादौ कुले जातो यैर्वा सहपांसुक्रीडितैर्वयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृभ्रातृभगिनीभार्यावयस्यादिषुममायीति ममत्ववान् स्निान लुप्यते विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यमनुष्यामरलक्षणे संसारे भ्रम्यमाणो बाध्यते-पीड्यते।कोऽसौ?- बाल:-अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषु च मूर्छितो' गृद्धोऽध्युपपन्नो, ममत्वबहुल इत्यर्थः, पूर्वं तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति // 4 // साम्प्रतं यदुक्तं प्राक्I'किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह वित्तं सोयरिया चेव, सव्वमेयं न ताणइ।संखाए जीविअंचेवं, कम्मुणा उतिउट्टइ॥ सूत्रम् 5 // वित्तं द्रव्यम्,तच्च सचित्तमचित्तं वा, तथा सोदर्या भ्रातृभगिन्यादयः, सर्वमपि च एतद् वित्तादिकं संसारान्तर्गतस्यासुमतोतिकटुका: शारीरमानसीर्वेदनास्समनुभवतो न त्राणाय रक्षणाय भवतीत्येतत् संख्याय ज्ञात्वा तथा जीवितं च प्राणिनां स्वल्पमिति संख्याय-ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय कर्मण:सकाशात् त्रुट्यति अपगच्छत्यसौ, तुरवधारणे, त्रुट्यत्येवेति, यदिवा-'कर्मणा' क्रियया संयमानुष्ठानरूपया / बन्धनात्रुट्यति, कर्मण:पृथग्भवतीत्यर्थः॥५॥ अध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह एए गंथे विउक्कम, एगे समणमाहणा। अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा॥सूत्रम् 6 // (c) ममायमिति (मु०)। 0 द्वाभ्यामाकलितः चू० / नसवेदनाः प्र० 1 0 त्रुट्येदेवेति (मु०)। // 25 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy