________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 26 // समयः, 5-6 वित्ताद्यत्राणम् एतान् अनन्तरोक्तान् ग्रन्थान् व्युत्क्रम्य परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु 'सिताः' सक्ताः बद्धाः, एके, न सर्वे इति श्रुतस्कन्धः 1 सम्बन्धः / ग्रन्थातिक्रमश्च तेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहित: तद्यथा- जीवास्तित्वे सति ज्ञाना प्रथममध्ययन वरणीयादिकर्मबन्धनम्, तस्य हेतवो मिथ्यात्वाविरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्दर्शनाद्युपायेन, प्रथमोद्देशक: मोक्षसद्भावश्चेत्येवमादिकः, तदेवमेके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः एतान्' अर्हदुक्तान् ग्रन्थानति- सूत्रम् क्रम्य परमार्थमजानाना विविधं- अनेकप्रकारं उत्- प्राबल्येन सिता- बद्धाः स्वसमयेष्वभिनिविष्टाः / तथा च शाक्या एवं प्रतिपादयन्ति, यथा- सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, क्षणिका: सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिता:-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽहङ्कारः, तस्माद्गणश्च षोडशकः, तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः'द्रव्यगुणकर्मसामान्यविशेषसमवाया: षट् पदार्था' इति, तथा नैयायिका:- प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानान्निःश्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसका:- चोदनालक्षणो धर्मो,नच सर्वज्ञः कश्चिद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, चार्वाकास्त्वेवमभिहितवन्तो, यथा- नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापेस्त इत्यादि। एवं चाङ्गीकृत्यैते लोकायतिका: मानवा: पुरुषाः सक्ता गृद्धा अध्युपपन्नाः कामेषु इच्छामदनरूपेषु, तथा चोचुः- एतावानेव पुरुषो, यावनिन्द्रियगोचरः। भद्रे! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥१॥ पिब खाद च साधुलोचने!, यदतीत 0 सक्ताः सिता (मु०)। 0 श्चैतेषां (मु०)। 0 परिव्राजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा 10 तस्मात्षोडशकादपि पञ्च भूतानि (मु०)। लोकोऽयं / 0 साधु शोभने (मु०)। // 26 //