________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 185 // आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः, 'उपयोगोभाव' इतिकृत्वा, नोआगमतस्तु भावविषये निक्षेपे वेदे स्त्रीवेदरूपे वस्तुन्युप- श्रुतस्कन्धः१ युक्ता तदुपयोगानन्यत्वाद्भावस्त्री भवति, यथाऽद्मावुपयुक्तो माणवकोऽरिग्नेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्त चतुर्थमध्ययन स्त्रीपरिज्ञा, कान्युदयप्राप्तानि यानि कर्माणि तेषु उपयुक्ते'ति तान्यनुभवन्ती भावस्त्रीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु / प्रथमोद्देशकः शस्त्रपरिज्ञावद् द्रष्टव्यः // 54 // साम्प्रतं स्त्रीविपक्षभूतपुरुषनिक्षेपार्थमाह नियुक्ति: 55 स्त्रीपुरुषनि०- णामं ठवणादविए खेत्ते काले य पजणणे कम्मे / भोगे गुणे य भावे दस एए पुरिसणिक्खेवा // 55 // निक्षेपादिः नाम इति संज्ञा तन्मात्रेण पुरुषो नामपुरुष:- यथा घटः पट इति, यस्य वा पुरुष इति नामेति, स्थापनापुरुषः काष्ठादिनिर्वर्तितो जिनप्रतिमादिकः, द्रव्यपुरुषो ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति,8 द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् सुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्रमाश्रित्य पुंस्त्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा- पुरिसे णं भंते! पुरिसोत्ति कालओ केवच्चिर होइ? गो०, जहन्नेणं एगसमयं उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगमि पक्खे पुरिसो एगमि नपुंसगो त्ति। प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नं- लिङ्गं तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितत्वात् प्रजननपुरुषः, कर्मअनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुष:- कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः- चक्रवर्त्यादिः- तथा गुणाःव्यायामविक्रमधैर्यसत्त्वादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवन्निति, // 15 // एते दश पुरुषनिक्षेपा भवन्ति // 55 // साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह 0 भूतं पु० (मु०)। 0 पज्जणणकमे (मु०)।