________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 186 // श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, प्रथमोद्देशकः नियुक्तिः 56-58 अप्रमादोपदेशः नि०- पढमे संथवसंलवमाइहि खलणा उ होति सीलस्स। बितिए इहेव खलियस्स अणवत्था कम्मबंधोय // 56 // प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्धं संस्तवेन परिचयेन तथा संलापेन भिन्नकथाद्यालापेन, आदिग्रहणाद प्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य शीलस्य चारित्रस्य स्खलना तुशब्दात्तत्परित्यागोवेति, द्वितीये त्वयमर्थाधिकारः, तद्यथा-शीलस्खलितस्य साधोः इहैव अस्मिन्नेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विडम्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति // 56 // , किं स्त्रीभिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते?, कृत इति दर्शयितुमाह नि०- सूरा मो मन्नंता कइतवियाहिं उवहिप्पहाणाहिं / गहिया हु अभयपज्जोयकूलवालादिणो बहवे // 57 // बहवः पुरुषा अभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्कारार्थः, कृत्रिमाभिः सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः- माया तत्प्रधानाभिः कृतकपटशताभिः गृहीता आत्मवशतां नीताः केचन राज्यादपरे शीलात् प्रच्याव्येहैव विडम्बनाप्रापिताः, अभयकुमारादिकथानकानि च मूलावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु यथाक्रमं अत्यन्तबुद्धिविक्रमतपस्वित्वख्यापनार्थ इति // 57 // यत एवं ततो यत्कर्तव्यं तदाह नि०- तम्हा ण उ वीसंभो गंतव्वो णिच्चमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं // 58 // यस्मात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव विश्रम्भो विश्वासस्तासां विवेकिना नित्यं सदा गन्तव्यो यातव्यः कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थत्वात् द्वितीये च तान् गणयता पर्यालोचयता, (r) अवत्था (मु०)। ॐ मूलादाव० (मु०)। // 186 //