________________ श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, अप्रमादोपदेशः श्रीसूत्रकृताङ्गं तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति॥५८॥ अपिचनियुक्ति नि०-सुसमत्थाऽवऽसमत्था कीरंती अप्पसत्तिया पुरिसा / दीसंती सूरवादी णारीवसगाण ते सूरा // 59 // श्रीशीला० वृत्तियुतम् परानीकविजयादौ सुष्टु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता असमर्था भ्रत्क्षेपमात्रभीरवः क्रियन्ते- अल्पसात्त्विकाः श्रुतस्कन्धः१ स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा दृश्यन्ते प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शीलं येषां ते // 187 // शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्- अविश्वास्याः स्त्रिय इति, उक्तं च-को वीससेज्ज तासिं कतिवयभरियाण दुव्वियवाणं! / खणरत्त विरत्ताणं धिरत्थु इत्थीण हिययाणं ॥१॥अण्णं भणंति पुरओ अण्णं पासे णिवज्जमाणीओ। अन्नं च तासिं हियए जं च खमं तं करिति पुणो॥२॥ को एयाणं णाहिइ वेत्तलयागुम्मविलहिययाणं। भावं भग्गासाणं तत्थुप्पन्नं भयंतीणं // 3 // महिला य रत्तमेत्ता उच्छुखंडं च सक्करा चेव / सा पुण विरत्तमित्ता णिबंकूरे विसेसेइ // 4 // महिला दिज्ज करेज्ज व मारिज व संठविज्ज व मणुस्सं। तुट्ठा जीवाविज्जा अहव णरं वंचयावेज्जा ॥५॥णवि रक्खंते सुकयं णविणेहंणवि ®य दाणसम्माणं। ण कुलं ण पुवयं आयतिं च सील महिलियाओ॥ 6 // मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं॥ णिण्णेहनिद्दयाणं अलियवयणजपणरयाणं // 7 // मारेइ जियंतपिहु मयंपि अणुमरइ काइ भत्तारं। विसहरगइव्व चरियं वंकविवंक 8 0 को विश्वस्यात्तासु कैतवभृत्सु दुर्विदग्धासु। क्षणरक्तविरक्तासु धिगस्तु स्त्रीहृदयानाम् // 1 // अन्यद् भणन्ति पुरतोऽन्यत्पार्श्वे निषीदयन्त्यः। अन्यत्तासां हृदये यच्च क्षमं तत्कुर्वन्ति पुनः / / 2 // क एतासां ज्ञास्यन्ति वेत्रलतागुल्मगुपिलहृदयानां / भावं भग्नाशानां तत्रोत्पन्नं भणन्तीनाम् / / 3 / / महिला च रक्तमात्रेक्षुखण्डेव शर्करेव च। ®सा पुनर्विरक्तमात्रा निम्बाङ्कुर विशेषयति // 4 // महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यम् / तुष्टा जीवापयेत् अथ च नरं वञ्चयेत् // 5 // नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च / न कुलं न पूर्वजं नायतिं च शीलं महिलाः॥ 6 // मा विश्वस तेषां महिलाहदयानां कपटभृताम् / निःस्नेहनिर्दयानां अलीकवचनजल्पनरतानाम्॥७॥ मारयति जीवन्तमप्येव मृतमप्यनुम्रियते काचिद्भर्तारम् / विषधरगतिरिव चरितं वक्रविवक्र★ संथविज प्र० संवहेज प्र०। // 187 //