SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 188 // महेलाणं॥८॥ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं / जाणंति बुद्धिमंता महिलाहिययं णं जाणंति॥९॥रोवावंति रुवंति यन श्रुतस्कन्धः१ अलियं जपंति पत्तियावंति / कवडेण य खंति विसं मरंति णय जंति सब्भावं // 10 // चिंतिंति कज्जमण्णं अण्णं संठवइ भासई अण्णं। चतुर्थमध्ययनं स्त्रीपरिज्ञा, आढवइ कुणइ अण्णं माइवग्गो णियडिसारो॥ 11 // असयारंभाण तहा सव्वेसिं लोगगरहणिज्जाणं। परलोगवेरियाणं कारणयं चेव प्रथमोद्देशकः इत्थीओ॥१२॥ अहवा को जुवईणं जाणइ चरियं सहावकुडिलाणं / दोसाण आगरो च्चिय जाणं सरीरे वसइ कामो॥ 13 // मूलं नियुक्तिः 59-60 दुचरियाणं हवइ उ णरयस्स वत्तणी विउला। मोक्खस्स महाविग्धं वज्जेयव्वा सया नारी॥ 14 // धण्णा ते वरपुरिसा जे च्चिय मोत्तूण अप्रमादोणिययजुवईओ। पव्वइया कयनियमा सिवमयलमणुत्तरं // 15 // // 59 // अधुना यादृक्षः शूरो भवति तादृक्षं दर्शयितुमाह- पदेश: नि०-धम्ममि जो दढमई सो सूरो सत्तिओ य वीरो य / णहु धम्मणिरुस्साहो पुरिसो सूरो सुबलिओऽवि॥६०॥ धर्मे श्रुतचारित्राख्ये दृढा-निश्चला मतिर्यस्य स तथा य एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा सात्त्विको महासत्त्वोपेतोऽसावेव वीरश्चःस्वकर्मदारणसमर्थोऽसावेवेति, किमिति?, यतो नैव धर्मनिरुत्साहः सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्ग परिभ्रष्टः पुरुषः सुष्ठु बलवानपि शूरो भवतीति // 60 // एतानेव दोषान् पुरुषसम्बन्धे स्त्रीणामपि दर्शयितुमाहBS महेलानाम् // 8 // गङ्गायां वालुकाः सागरे जलं हिमवतश्च परिमाणं जानन्ति बुद्धिमन्तो महिलाहृदयं न जानन्ति॥ 9 // रोदयन्ति रुदन्ति च अलीकं जल्पन्ति 8 प्रत्याययन्ति। कपटेन खादति विषं म्रियते न च यान्ति सद्भावम् // 10 // चिन्तयति कार्यमन्यदन्यत् संस्थापयति भाषतेऽन्यत् / आरभते करोत्यन्यन्मायिवर्गो निकृतिसारः॥ 11 // असदारम्भाणां तथा सर्वेषां लोकगर्हणीयाणाम् / परलोकवैरिकाणां कारणं चैव स्त्रियः॥ 12 // अथवा को युवतीनां जानाति चरितं स्वभावकुटिलानाम्। दोषाणामाकरश्चैव यासां शरीरे वसति कामः // 13 // मूलं दुश्चरितानां भवति तु नरकस्य वर्तनी विपुला। मोक्षस्य महाविघ्नं वर्जयितव्या सदा नारी / / 14 / / धन्यास्ते // 188 // वरपुरुषा ये चैव मुक्त्वा निजकयुवतीः / प्रव्रजिताः कृतनियमाः शिवमचलमनुत्तरं प्राप्ताः / / 15 // 0 दढा मई (मु०)। 0 तथा एव० (मु०)10 वीरः स्वक० (मु०)। 0न्धेन (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy