SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 189 // नि०- एते चेव य दोसा पुरिससमाएवि इत्थीयाणंपि। तम्हा उ अप्पमाओ विरागमगंमितासिंतु॥६१॥ | श्रुतस्कन्धः१ ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समायः चतुर्थमध्ययनं स्त्रीपरिज्ञा, सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद प्रथमोद्देशकः एव श्रेयानिति / एवं च यदुक्तं स्त्रीपरिज्ञे'ति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा पुरुषपरिज्ञे' त्यपि वक्तव्येति॥६१॥ नियुक्तिः 60-61 साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं | अप्रमादोजे मायरं च पियरंच, विप्पजहाय पुव्वसंजोगं / एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु // सूत्रम् 1 // ( // 247 // ) पदेशः सूत्रम् 1-2 __सुहुमेणं तं परिक्कम्म, छन्नपएण इथिओ मंदा / उवायं पिताउ जाणंसु जहा लिस्संति भिक्खुणो एगे।सूत्रम् 2 // ( // 248 // ) (247-248) अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा- अनन्तरसूत्रेऽभिहितम्, आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्ग-8 वर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, यः कश्चिदुत्तमसत्त्वो मातरंजननीं पितरंजनयितारम्, एतद्हणादन्यदपिल स्खलना तत्परित्यागश्च भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकंपश्चात्संयोगंच विप्रहाय त्यक्त्वा, चकारौसमुच्चयार्थी, एको मातापित्राद्यभिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वस्मै वा हितः स्वहितः- परमार्थानुष्ठानविधायी चरिष्यामि संयम करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञांसर्वप्रधानभूतांलेशतो दर्शयति- आरतं उपरतं मैथुनं- कामाभिलाषो यस्यासावारतमैथुनः, तदेवम्भूतो विविक्तेषु स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, क्वचित्पाठो 'विवित्तेसित्ति' 'विविक्तं-स्त्रीपण्डकादिरहितं स्थानंसंयमानुपरोध्येषितुंशीलमस्य तथेति // 1 // 247 // तस्यैवं कृतप्रतिज्ञस्य ®एवं यदु० (मु०)। ॐ मातरं पितरं जननीं जन० (मु०)। चारित्रस्य // 189 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy