SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 190 // चारित्रस्य स्खलना साधोर्यद्भवत्यविवेकिस्त्रीजनात्तद्दर्शयितुमाह- सुहमेणं इत्यादि, तं महापुरुषं साधुं सूक्ष्मेण अपरकार्यव्यपदेशभूतेन छन्नपदेने | श्रुतस्कन्धः१ ति छद्मना- कपटजालेन पराक्रम्य तत्समीपमागत्य, यदिवा-'पराक्रम्ये'ति शीलस्खलनयोग्यतापत्त्या अभिभूय, काः? चतुर्थमध्ययन स्त्रीपरिज्ञा, स्त्रियः कूलवालुकादीनामिव मागधगणिकाद्या नानाविधकपटशतकरणदक्षा विविधविब्बोकवत्यो भावमन्दाः- कामोद्रेक प्रथमोद्देशकः विधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तं भवति- भ्रातृपुत्रव्यपदेशेन साधुसमीपमागत्य सूत्रम् 3-4 संयमाद्भ्रंशयन्ति, तथा चोक्तं-"पियपुत्त भाइकिडगा णत्तूकिडगा य सयणकिडगा य। एते जोव्वणकिडगा पच्छन्नपई महिलियाणं॥ | (249-250) 1 // यदिवा- छन्नपदेनेति- गुप्ताभिधानेन, तद्यथा-काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु / मिथ्या न भाषामि विशालनेत्रे!, ते प्रत्यया ये प्रथमाक्षरेषु // 1 // इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणोपायमपि जानन्ति- उत्पन्नप्रतिभतया / तत्परित्यागश्च विदन्ति पाठान्तरं वा ज्ञातवत्यः, यथा श्लिष्यन्ते विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तासु सङ्गमुपयान्ति // 2 // 248 // तानेव सूक्ष्मप्रतारणोपायान् दर्शयितुमाह पासे भिसंणिसीयंति अभिक्खणं पोसवत्थं परिहिंति / कायं अहेवि दंसंति, बाहू उद्धट्टकक्खमणुव्वजे ॥सूत्रम् 3 // ( // 249 // ) सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति / एयाणि चेव से जाणे, पासाणि विरूवरूवाणि / / सूत्रम् 4 // ( // 250 // ) ___ पार्श्वसमीपे भृशं अत्यर्थमूरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो निषीदन्ति विश्रम्भमापादयितुमुपविशन्तीति, तथा कामंपुष्णातीति पोषं- कामोत्कोचकारि शोभनमित्यर्थः, तच्च तद्वस्त्रं च पोषवस्त्रं तद् अभीक्ष्णं अनवरतं तेन तेन शिथिलादिव्यपदेशेन परिदधति, स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबध्नन्तीति, तथा अधःकायं ऊर्वादिकमनङ्गो 0 प्रियपुत्रभ्रातृक्रीडका नप्तृक्रीडकाश्च स्वजनक्रीडकाश्च / एते यौवनक्रीडकाः प्राप्ताः प्रच्छन्नपतयो महिलानाम्॥ 1 // ॐ रतं तेन शिथि० (मु०)। // 190 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy