SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् // 191 // (251-252) स्खलना द्दीपनाय दर्शयन्ति प्रकटयन्ति, तथा बाहुमुद्धृत्य कक्षामादर्श्य अनुकूलं साध्वभिमुखं व्रजेत् गच्छेत् / सम्भावनायां लिङ्ग, श्रुतस्कन्ध:१ सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकत्वं स्त्रीणामिति // 3 // 249 // अपिच-सयणासणे इत्यादि, शय्यतेऽस्मिन्निति शयनं- चतुर्थमध्ययन स्त्रीपरिज्ञा, पर्यङ्कादि आवसथो वा तथाऽऽस्यतेऽस्मिन्नित्यासनं-आसन्दकादीत्येवमादिना योग्येन उपभोगार्हेण कालोचितेन स्त्रियो योषित एकदा इति विविक्तदेशकालादौ निमन्त्रयन्ति अभ्युपगमं ग्राहयन्ति, इदमुक्तं भवति- शयनासनाद्युपभोगं प्रति साधु सूत्रम् 5-6 प्रार्थयन्ति, एतानेव शयनासनादिनिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी जानीयाद् अवबुध्येत स्त्रीसम्बन्धकारिणः / / चारित्रस्य पाशयन्ति-बध्नन्तीति पाशास्तान् विरूपरूपान् नानाप्रकारानिति / इदमुक्तं भवति- स्त्रियो ह्यासन्नगामिन्यो भवन्ति, तथा 8 चोक्तं- अंबं वा निंब वा अब्भासगुणेण आरुहइ वल्ली। एवं इत्थीतोवि य जं आसन्नं तमिच्छन्ति॥१॥ तदेवम्भूताः स्त्रियो ज्ञात्वा तत्परित्यागश्च न ताभिः सार्धं साधुः सङ्गं कुर्यात्, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तं-जं इच्छसि घेत्तुं जे पुब्वि तं आमिसेण गिण्हाहि। आमिसपासनिबद्धो काहिइ कज्जं अकज्जं वा // 1 // // 4 // 250 // किश्च____नो तासुचक्खुसंधेजा, नोविय साहसं समभिजाणे / णो सद्धियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ॥ सूत्रम् 5 // ( // 251 // ) - आमंतिय उस्सविया भिक्खं आयसा निमंतंति / एताणि चेव से जाणे, सहाणि विरूवरूवाणि ॥सूत्रम् 6 // ( / / 252 // ) नो नैव तासु शयनासनोपनिमन्त्रणपाशावपाशिकासु स्त्रीषु चक्षुः नेत्रं सन्दध्यात् सन्धयेद्वा, न तदृष्टौ स्वदृष्टिं निवेशयेत्, सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तं - कार्येऽपीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया। अस्निग्धया दृशाऽवज्ञया / // 191 // O०सधो (मु०)। (c) सननि० (मु०)। 0 आनं वा निम्बं वाभ्यासगुणेनारोहति वल्ली / एवं स्त्रियोऽपि य एवासन्नस्तमिच्छन्ति // 1 // (r) यान् गृहीतुमिच्छसि तानामिषेण पूर्व गृहाण। यदामिषपाशनिबद्धः करिष्यति कार्यमकार्यं वा॥१॥
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy