SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ क्रमः श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 7 // नुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रम: विषयः सू० गा० नियुक्तिः पृष्ठः निर्ममश्च मायादिवर्जको सुविवेकः कर्महा अस्नेहः, पापलोकः, असंस्कृते जीवितेधृष्टो बाल: सहितादिः उपधानवान् समाहितेन्द्रियः, प्रत्युत्पन्नेक्षी च, मोहनीयेन मिथ्यात्वंअश्रुतं-अननुष्ठितं च सामायिकं पुनर्दु:खं पुनर्मोहः, श्लोकपूजानिर्वेदः, गुरुछन्दोऽनुवृत्तानां 25-32 प्राणेष्वात्मसमः 7-12 तरणम्। (135-142) - 125-129 | संयतः। (149-154) - 133-135 द्वितीयाऽध्ययने |2.3.3 गृहस्थोऽपि देवलोकगामी, तृतीयोद्देशकः सू० गा०१-२२ विनीतमत्सरो भिक्षुः उञ्छाहारः (सुखप्रमादो वर्जनीयः)।(१४३-१६४) - 130-153 | धर्मार्युपधानवीर्यः, गुप्त्यादिगुणाः, संयमात् दुःखक्षयः, स्त्रीविरताः वित्तादि शरणं इति 13-16 तीर्णरूपाः, कामा रोगाः,वणिगानीताग्रवत् बालो मन्यते। (155-158) - 136-137 आचार्यकथितव्रतधरा मुनिराजाः, सातानुगा: 2.3.4 औपक्रमिकी आभ्युपगमिकी कामगृद्धा न समाधिज्ञाना व्याधहत वेदना, गतिरागतिश्चैकस्य स्वकर्मकल्पिता, मृगवत् कामीति लब्धानपि जन्माद्याकुला जीवाः, बोधिर्दुर्लभः, कामानलब्धान् 1-6 त्रैकालिकजिनानां मतो धर्मः, कुर्यात्। (143-148) - 130-32 हिंसाविरतोऽनिदान: सिद्धः कुगतिभयादात्मशासनं असाधोः, सेत्स्यति च इति 17-22 रहितः शोकपरिदेवादिना, शतवर्षा अपि वैशालिकोक्तम् / (159-164) - 138-140 कामगृद्धाः नरकगामिनः, आरम्भादिनिमित्तानां सू० गा० // तृतीयं
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy