________________ कतार श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ विषया क्रमा क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः संसारपरिभ्रमणम्। (111-112) - 112 दुरुद्धरं सूक्ष्मशल्यं च, स्थानासनसमाधिषु 2.2.2 तप:संयमादिमदोऽपि वर्त्यः एक: उपधानवीर्यः अध्यात्मसंवृत्तश्च द्वारं न किं पुनर्निन्दा, निर्जरामदोऽपि स्थगयेत्, नोद्धाटयेत्, मार्ग न ब्रूयात्, प्रतिषिद्धः। - 43-44 113 तृणानि न छिन्द्यात्, न च संस्तरेत्, अस्तमितेचक्रवर्त्तिप्रेष्ययो: मौने साम्यं नाकुलः, समविषमयोः 11-14 यावत्कथं पण्डितः मोक्षार्थीभववैरी भैरवादेश्च सहनम्। (121-124) - 119-120 आक्रुष्टो हतोऽपि समः उत्तरक्षमः उपसर्गसहनं-रोमाहर्षः, जीवितनिर्विराधनो पूजनानीप्सुः, निर्भयता, सामायिकंनिष्क्रोधमानः। (113-116) - 114-115 उष्णोदकभोजिताराज- 15-18 ह्रद इवानाविल: काश्यपो संसर्गोऽसमाधिः / (125-128) - 121-122 धर्मकथकः बहुजननमने संवृतः अधिकरणवर्जनं-शीतोदकसर्वार्थेष्वनिश्रितः, गृह्यपात्रत्यागः, असंस्कृतेजीविते धृष्टो (धर्माधर्म्यल्पबाहुल्यकथा), मदवांश्च बालः, स्वाभिप्रायी बहुमायो लोकः, पृथक् प्राणाः दुःखद्विषः सुखप्रियाः, शीतोष्णवचः सहः साधुः,१९-२४ विरतपण्डितः धर्मपारगो मुनिः, कृतमिव हितो धर्मः। (129-134) - 12 124 न स्वजनानां वशः अगारे 7-10 2.2.8 ग्रामधर्मविरताः साधवः इहलोकदुःखादि। (117-120) - 115-118 धर्म प्रेरकाच, सुसाधुः शब्दाद्यप्रेक्षकः वन्दनपूजनादिरभिष्वङ्ग, मायावर्जकः समाधिवित् कथाप्रश्नसम्प्रसारवर्जको