SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 5 // श्रीसूत्रकृताङ्गस्य | विषयानुक्रमः 2.1.3 क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः स० गा० निर्यक्तिः पष्ठ भावे दर्शनादि कर्म च। - 36-37 99 असंवृतानां मोहः / (97-98) - 106 / / 2.1.2 वैतालीयनिरुक्तिः। - 38 100 2.1.9 यतो योगवान् यथागमं शाश्वतत्वेऽपि अष्टापदे ऋषभेण क्रोधादिहिंसादिवर्जकश्च 11-12 उक्तम्। - 39 100 साधुः। (99-100) - 107 2.1 उद्देशार्थाधिकारः, आद्येसम्बोधोऽनित्यता च, 2.1.10 दुःखं सर्वेषां- शरीरकृशता द्वितीये मानवर्जनादि, तृतीये कर्मापचयः अहिंम्रता च, उपधानवान् 13-15 सुखप्रमादवर्जनं च। - 40-41 101 कर्मक्षपकः। (101-103) - 107-109 2.1.5 दुर्लभो बोधिः पुनर्जीवितं च,१-२ 2.1.11 बाला वृद्धा वा अनगारं प्रव्रजन्तंसर्वावस्थासु मरणम्। (89-90) - 101 पुत्रार्थं रोदनेऽपि, बद्धा गृह नयनेऽपि 2.1.6 द्रव्येऽनिद्रा, भावे न वशं कुर्युः, पोल्यान् पोषयेत्युक्तेऽपि दर्शनादिसम्बोधः। - 42 102 न मुह्येत्, विषमाणां मोहः, विरत: मातापितरौ न त्राणं- दुर्लभा सुगतिः, सिद्धिपथयायी वित्तज्ञा- 16-22 स्वकर्मवेदिता, कर्मामोक्षः, देवादिस्थानान्य त्यारम्भवर्जकः संवृतः / (104-110) - 109 -111 शाश्वतानि, दुःखितच्यवः, काम गृद्धानां मरणं द्वितीयाऽध्ययने द्वितीयोद्देशक: बहुसुतत्वेऽपि मूर्छा, 3-8 (मानो वर्जनीयः शब्दादौ सू० गा०१-३२ आर- परयोरुद्धाराज्ञता। (91-96) - 103-105 अनित्यता)। (111-142)43-44 11 129 नग्रमासोपवासिनोऽपि मायया |2.2.1 निर्मोकवत् कर्महा निर्मदः गर्भाटनं- आपत्त्यन्तं जीवितं- 9-10 निर्निन्दः, परपरिभवकारिण: 1-2 2.2
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy