SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 109 // सउणीजह पंसुगुडिया, विहुणिय धंसयई सियं रय। एवंदविओवहाणवं,कम्मखवइ तवस्सिमाहणे ॥सूत्रम् 15 // // 103 // ) श्रुतस्कन्धः१ उट्ठियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं / डहरा वुड्डा य पत्थए, अविसुस्सेण यतं लभेज णो॥सूत्रम् 16 // ( // 104 // ) द्वितीयमध्ययन वैतालीयम्, शकुनिका पक्षिणी यथा पांसुना रजसा अवगुण्ठिता खचिता सती अङ्गं विधूय कम्पयित्वा तद्रजः सितं अवबद्धं सत् ध्वंसयति प्रथमोद्देशकः अपनयति, एवं द्रव्यो भव्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युपसामीप्येन दधातीति उपधानं- अनशनादिकं तपः तदस्यास्तीत्युप- सूत्रम् 15-16 (103-104) धानवान्, स चैवम्भूतः कर्म ज्ञानावरणादिकं क्षपयति अपनयति, तपस्वी साधुः माहण त्ति मा वधीरिति प्रवृत्तिर्यस्य स उपधानवान् प्राकृतशैल्या माहणेत्युच्यत इति // 15 // 103 // अनुकूलोपसर्गमाह- उठ्ठिये त्यादि, अगारं- गृहं तदस्य नास्तीत्यनगारः कर्मक्षपक: तमेवम्भूतं संयमोत्थानेनैषणांप्रत्युत्थितं-प्रवृत्तम्, श्राम्यतीति श्रमणस्तम्, तथा स्थानस्थितं उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं सूत्रम् 17-18 (105-106) तपस्विनं विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् डहरा पुत्रनप्वादयः वृद्धाः पितृमातुलादयः उन्निष्क्रामयितुं प्रार्थयेयुः वित्तज्ञात्यायाचेरन्, त एवमूचुः- भवता वयं प्रतिपाल्या न त्वामन्तरेणास्माकं कश्चिदस्ति त्वं वाऽस्माकं एकः प्रतिपाल्य:, एवं च ते रम्भवर्जकः संवृतः भणन्तोजना अपि शुष्येयुः श्रमंगच्छेयुः, न च तंसाधुं विदितपरमार्थं लभेरन् नैवाऽऽत्मसात्कुर्युः- नैवाऽऽत्मवशगं विदध्युरिति॥ 16 // 104 // किञ्च जइ कालुणियाणि कासिया, जइ रोयंति वपुत्तकारणा।दवियंभिक्खूसमुट्ठियं, णोलब्भंतिणसंठवित्तए।सूत्रम् 17 // // 105 // ) जइणंकामेहिलाविया, जइणेजाहिण बंधिउंघरं / जइजीवियनावकंखए, णोलब्भंतिणसंठवित्तए।सूत्रम् 18 // ( // 106 // ) यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वचांस्यनुष्ठानानि वा कुर्युः, तथाहि (c) एक एव प्रतिपाल्यः, (इति) भ० (मु०)। 0 रोयंति य (मु०)। 0 जइविय (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy