SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं णाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवर्णमि / तुह विरहम्मि य निक्किव! सुण्णं सव्वंपि पडिहाइ॥१॥ सेणी गामो गोट्ठी गणो व श्रुतस्कन्धः 1 नियुक्तिश्रीशीला तंजत्थ होसि संणिहितो। दिप्पइ सिरीए सुपुरिस! किं पुण निययं घरदारं? ॥२॥तथा यदि रोयंति वत्तिरुदन्ति पुत्रकारणं सुतनिमित्तम्, वैतालीयम्, वृत्तियुतम् कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति ।एवंरुदन्तो यदिभणन्ति तंभिक्षुरागद्वेषरहितत्वान्मुक्तिगमनयोग्यत्वाद्वा द्रव्यभूतं प्रथमोद्देशकः श्रुतस्कन्धः१ सम्यक्संयमोत्थानेनोत्थितं तथाऽपि तं साधुन लप्स्यन्ते न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं भावाच्च्यावयितुं नापि संस्थापयितुं- सूत्रम् 19-20 // 110 // (107-108) गृहस्थभावेन द्रव्यलिङ्गाच्च्यावयितुमिति ॥१७॥१०५॥अपिच- जइ णमित्यादि, यद्यपि ते निजास्तंसाधुंसंयमोत्थानेनोत्थितं / कामैः इच्छामदनरूपैः लावयन्ति उपनिमन्त्रयेयुरुपलोभयेयुरित्यर्थः, अनेनानुकूलोपसर्गग्रहणम्, तथा यदि नयेयुर्बद्धा गृहम्, रम्भवर्जक: Wणमिति वाक्यालङ्कारे / एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधुः- यदि जीवितं नाभिकाखेत् यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधु णो लब्भंति त्ति न लभन्ते-न प्राप्नुवन्ति आत्मसात्कर्तुं ण संठवित्तए त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति // 18 // 106 // किञ्च सेहेंति यणं ममाइणो, माय पिया य सुया य भारिया। पोसाहिण पासओ तुमं, लोगपरंपि जहासि पोसणो।सूत्रम् 19 // // 107 // ) अन्ने अन्नेहिं मुच्छिया, मोहं जंतिणरा असंवुडा। विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया ।सूत्रम् 20 // // 108 // ) ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं सेहेंति त्ति शिक्षयन्ति णं इति वाक्यालङ्कारे- ममाइणो त्ति ममायमित्येवं 0 नाथ कान्त प्रिय स्वामिन् अतिवल्लभ दुर्लभाऽसि भवने। तव विरहे च निष्कृप!, शून्यं सर्वमपि प्रतिभाति // 1 // श्रेणियामो गोष्ठी गणो वा त्वं यत्र भवसि सन्निहितः। दीप्यते श्रिया सुपुरुष! कि पुनर्निजं गृहद्वारम्? // 2 // 0जइविय (मु०) ॐन्मुक्तियोग्य (मु०) 0 ०ऽपि साधु (मु०) Oलाविया उवनिमंतणा चू०।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy