________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१| // 111 // स्नेहालवः, कथं शिक्षयन्तीत्यत आह- पश्य नः अस्मानत्यन्तदुःखितांस्त्वदर्थं पोषकाभावाद्वा, त्वं च यथावस्थितार्थपश्यकः- श्रुतस्कन्धः१ द्वितीयमध्ययन सूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः नः अस्मान् पोषय प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता 8 वैतालीयम्, न्याय्यास्मत्प्रतिपालनपरित्यागेन च परलोकमपि त्वं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि- या प्रथमोद्देशकः गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् / बिभ्रतां पुत्रदारांस्तु, मां गतिं व्रज पुत्रक॥१॥इति // 19 // 107 // एवं तैरुपसर्गिताः सूत्रम् 21-22 (109-110) केचन कातराः कदाचिदेतत्कुर्युरित्याह- अन्ने इत्यादि, अन्ये केचनाल्पसत्त्वाः अन्यैः मातापित्रादिभिः मूर्छिता अध्युपपन्नाः वित्तज्ञात्यासम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणम्, ते एवम्भूताः असंवृता नराः मोहं यान्ति सदनुष्ठाने मुह्यन्ति, रम्भवर्जक: संवृतः तथा संसारगमनैकहेतुभूतत्वात् विषमः असंयमस्तं विषमैः असंयतैरुन्मार्गप्रवृत्तत्वेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुश्च्छेद्यत्वेन विषमैः ग्राहिता- असंयमं प्रति वर्तिताः, ते चैवम्भूताः पापैः कर्मभिः पुनरपि प्रवृत्ताः प्रगल्भिताः धृष्टतां / गताः पापकं कर्म कुर्वन्तोऽपि न लज्जन्त इति // 20 // 108 // यत एवं ततः किं कर्तव्यमित्याह तम्हादवि इक्ख पंडिए, पावाओ विरतेऽभिणिव्वुडे / पणए वीरं महाविहिं, सिद्धिपहंणेआउयं धुवं ॥सूत्रम् 21 // ( // 109 // ) वेयालियमग्गमागओ, मणवयसाकायेण संवुडो। चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरे॥सूत्रम् 22 / / ( // 110 // ) त्तिबेमि इति वैतालीयाध्ययनस्य प्रथमोद्देशकः॥ यतो मातापित्रादिमूर्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यः- मुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् ईक्षस्व तद्विपाकं पर्यालोचय पण्डितः सद्विवेकयुक्तः पापात् कर्मणोऽसदनुष्ठानरूपात् विरतः अभिनिवृत्तः क्रोधादिपरित्यागारुभवता अस्मत्प० (मु०)10 पुत्रक! // 1 // 19 / / एवं (मु०)। 0 निवृत्तः / // 111 //