________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 126 // ग्रामधर्म विरता: साधवः मयैतदनुश्रुतमित्यनवद्यम्, यस्मिन्निति-कर्मणि ल्यब्लोपे पञ्चमी सप्तमी वेति यान् ग्रामधर्मानाश्रित्य ये विरताः, पञ्चम्यर्थे वा श्रुतस्कन्धः१ सप्तमी, येभ्यो विरता:सम्यक्संयमरूपेणोत्थिताः समुत्थितास्ते काश्यपस्य ऋषभस्वामिनो वर्धमानस्वामिनो वा सम्बन्धी यो वैतालीयम्, धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः // 25 // 135 // किञ्च- ये मनुष्या एनं प्रागुक्तं धर्म-ग्रामधर्म- द्वितीयोद्देशकः विरतिलक्षणं चरन्ति कुर्वन्ति आख्यातं ज्ञातेन ज्ञातेन ज्ञातपुत्रेण महये त्ति महाविषयस्य ज्ञानस्यानन्यभूतत्वात् महान् तेन, सूत्रम् 27-28 (137-138) तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुत्वात् महर्षिणा श्रीमद्वर्धमानस्वामिना आख्यातं धर्मं ये चरन्ति ते एव संयमोत्थानेन-8 कुतीर्थिकपरिहारेणोत्थितास्तथा निह्नवादिपरिहारेण त एव सम्यक्-कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्रावनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः अन्योऽन्यं परस्परं धर्मतो धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति चोदयन्ति- पुनरपि सद्धर्मे प्रवर्तयन्तीति // 26 // 136 // किञ्च मा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए। जे दूमण तेहिंणोणया, ते जाणंति समाहिमाहियं // सूत्रम् 27 // // 137 // ) ___णो काहिएँ होज्ज संजए, पासणिए ण य संपसारए। नच्चा धम्म अणुत्तरं, कयकिरिए णयावि मामए // सूत्रम् 28 // ( // 138 // ) दुर्गतिं संसारं वा प्रणामयन्ति- प्रह्वीकुर्वन्ति प्राणिनां प्रणामकाः- शब्दादयो विषयास्तान् पुरा पूर्वं भुक्तान् मा प्रेक्षस्व मा स्मर, तेषां स्मरणमपि यस्मान्महतेऽनाय, अनागतांश्च नोदीक्षेत- नाऽऽकाङ्केदिति, तथा अभिकाङ्केत् अभिलषेद् अनारतं चिन्तयेत् तदनुरूपमनुष्ठानं च कुर्यात्, किमर्थमिति दर्शयति- उपधीयते- ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः- माया // 126 // अष्टप्रकारं वा कर्म तद् हननाय अपनयनायाभिकाङ्केदिति सम्बन्धः, तथा दुष्टं धर्मं प्रति उपनता: दुरुपनता: कुमार्गानुष्ठायिन© वा विरताः (मु०)। 0 सम्यक्त्वमार्गदेशनाऽपरि० (प्र०)। 0 ०येदनुरूप० (मु०)। 0 ०म्बन्ध: दुष्टधर्म प्रत्युपनता: कुमार्गा (मु०)।