SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 127 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, द्वितीयोद्देशकः (139-140) ग्रामधर्मविरता: साधवः स्तीर्थिकाः, यदिवा- दूमण त्ति दुष्टमनःकारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः न नता न प्रवीभूतास्तदाचारानुष्ठायिनो न भवन्ति ते सन्मार्गानुष्ठायिनो जानन्ति विदन्ति समाधिं रागद्वेषपरित्यागरूपं धर्मध्यानं वा आहितं आत्मनि व्यवस्थितम्, आ-समन्ताद्धितं वा त एव जानन्ति नान्य इति भावः॥ 27 // 137 // तथा संयतः प्रव्रजितः कथया चरति काथिकः गोचरादौ न भवेत्, यदिवा- विरुद्धां पैशून्यापादनीं स्त्र्यादिकथां वा न कुर्यात्, तथा प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति प्राश्निको न भवेत्, नापित संप्रसारकः देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृत्वेति दर्शयति- ज्ञात्वा अवबुद्ध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्मं सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं यदुत- विकथानिमित्तपरिहारेण सम्यक्कियावान् स्यादिति, तद्दर्शयति- कृता- स्वभ्यस्ता क्रियासंयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च न चापि मामको ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही भवेदिति // 28 // 138 / किञ्च छन्नं च पसंसणो करे, न य उक्कोस पगास माहणे / तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं / / सूत्रम् 29 // // 139 // ) अणिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिए, अत्तहिअंखुदुहेण लब्भइ ।सूत्रम् 30 // // 140 / / ) छन्नं ति माया तस्याः स्वाभिप्रायप्रच्छादनरूपत्वात् तां न कुर्यात्, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यतेसर्वैरप्यविगानेनाद्रियत इति प्रशस्यो- लोभस्तंचन कुर्यात्, तथा- जात्यादिभिर्मदस्थानलघुप्रकृतिं पुरुषमुत्कर्षयतीत्युत्कर्षकोंमानस्तमपिन कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाशः- क्रोधस्तंच 0०वृष्ट्यर्धकाण्डा (प्र०)। 0 धर्मम्, सम्यगवगतस्य हि धर्मस्यै प्र०)10 oर्षयत्युत्क (मु०)। // 127 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy