________________ श्रुतस्कन्धः 1 अष्टममध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१] // 296 // वीर्यम्, नियुक्तिः 94-95 वीर्यनिक्षेपादिः अचित्तद्र्व्यवीर्यं त्वाहारावरणप्रहरणेषु यद्वीर्यं तदुच्यते, तत्राऽऽहारवीर्यं सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफापहाः इत्यादि, ओषधीनां च शल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्यम्, विपाकवीर्यं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा- आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत इति / अधुना क्षेत्रकालवीर्य गाथापश्चार्धेन दर्शयति- क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति, यस्मिन्वा क्षेत्रे वीर्यं व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तसुषमादावायोज्यमिति, तथा चोक्तं- वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते। शिशिरे चामलकरसो, घृतं वसन्ते गुडश्चान्ते॥१॥ तथा- ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषारागमे / पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः॥१॥॥९२९३॥भाववीर्यप्रतिपादनायाह नि०- भावो जीवस्स सवीरियस्स विरियंमि लद्धिऽणेगविहा / ओरस्सिंदियअज्झप्पिएसुबहुसो बहुविहीयं // 14 // नि०- मणवइकाया आणापाणू संभव तहा य संभव्वे / सोत्तादीणं सद्दादिएसु विसएसु गहणं च // 15 // सवीर्यस्य वीर्यशक्त्युपेतस्य जीवस्य वीर्ये वीर्यविषये अनेकविधा लब्धिः, तामेव गाथापश्चार्द्धन दर्शयति, तद्यथा- उरसि भवमौरस्यंशारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधंद्रष्टव्यमिति / एतदेव दर्शयितुमाह-आन्तरेण व्यापारेण गृहीत्वा पुद्गलान् मनोयोग्यान् मनस्त्वेन परिणमयति भाषायोग्यान् भाषात्वेन परिणमयति काययोग्यान कायत्वेन आनापान 0 औषधीनां (प्र०)। // 296 //