________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 54 // श्रुतस्कन्धः 1 प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् 26-27 दर्शनाङ्गीकारात् मोक्षः भवति तथा अबुद्धैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च, यदिवा-सन्धानं सन्धि उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञात्वा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसोनिपुणा जनाः पञ्चाभूतास्तित्वादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्फलाभावाच्च तेषामफलवादित्वंतदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति-ये ते त्विति तुशब्दश्चशब्दार्थे य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, ओघो भवौघः संसारस्तत्तरणशीलास्तै न भवन्तीति श्लोकार्थः // 20 // तथा न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति // 21 // 22 // 23 // 24 // 25 // यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाह नाणाविहाइंदुक्खाई, अणुहोंति पुणो पुणो। संसारचक्वालंमि, मचुवाहिजराकुले ॥सूत्रम् 26 // उच्चावयाणि गच्छंता, गब्भमेस्संतिणंतसो / नायपुत्ते महावीरे, एवमाह जिणोत्तमे ।।सूत्रम् 27 // इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो॥ नानाविधानि बहुप्रकाराणि दुःखानि असातोदयलक्षणान्यनुभवन्ति पुनःपुनः, तथाहि- नरकेषु करपत्रदारणकुम्भीपाकतप्तायःशाल्मलीसमालिङ्गनादीनि तिर्यक्षुच शीतोष्णदहनदमनाङ्नताडनाऽतिभारारोपणक्षुत्तुडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येाकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौनः पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्धं सर्वेषूत्तरश्लोकार्धेष्वायोज्यम्, शेषं सुगमं यावदुद्देशकसमाप्तिरिति // 26 // नवरं 7 अष्टप्रकारं कर्म चू०। 7 तथा च न ते (मु०)। 0 शीतोष्णदमना० (मु०)। ये ते (प्र०) यत (प्र०)। // 54 //