SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ पञ्चदश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 465 // धर्माराधक: भवति, न च कारणमन्तरेण कार्यं भवतीत्यत इदमपदिश्यते- दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणे (न)तु घाति- श्रुतस्कन्धः१ चतुष्टयस्यान्तकृद् द्रष्टव्य इति॥१॥६०७॥यश्चघातिचतुष्टयान्तकृत्सईदृग्भवतीत्याह-विचिकित्सा-चित्तविप्लुतिः संशयज्ञानं मध्ययन तस्यासौ तदावरणक्षयादन्तकृत् संशयविपर्ययमिथ्याज्ञानानामविपरीतार्थपरिच्छेदादन्ते वर्तते, इदमुक्तं भवति दर्शना आदानीयम्, वरणक्षयप्रतिपादनात् ज्ञानाद् भिन्नं दर्शनमित्युक्तं भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोर-3 सूत्रम् 1-4 (607-610) चिन्त्यशक्त्युपेतत्वात्परिच्छेदकमित्येषोऽभ्युपगमः सोऽनेन पृथगावरणप्रतिपादनेन निरस्तो भवतीति, यश्च घातिकर्मान्त आवरणक्षयात् कृदतिक्रान्तसंशयादिज्ञानः सः अनीदृशं अनन्यसदृशं जानीते न तत्तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयरूपेणैव / / सर्वज्ञः विज्ञानेन विद्यत इति, इदमुक्तं भवति-न तज्ज्ञानमितरजनज्ञानतुल्यम्, अतो यदुक्तं मीमांसकैः- सर्वज्ञस्य सर्वपदार्थपरिच्छेदकत्वेऽभ्युपगम्यमाने सर्वदा स्पर्शरसगन्धवर्णशब्दपरिच्छेदादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यम्, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि विशेषहेतोरभावादहत्येव संप्रत्ययो नोपपद्यते, तथा चोक्तं-अर्ह(रुह) न् यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा?। अथोभावपि सर्वज्ञौ, मतभेदस्तयोः कथम्?॥१॥इत्यादि, एतत्परिहारार्थमाह-अनीहशस्य अनन्यसदृशस्य यः परिच्छेदक आख्याता च नासौ तत्र तत्र दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्वं क्षणिकमिच्छन् पर्यायानेवेच्छति न द्रव्यम्, द्रव्यमन्तरेण च निर्बीजत्वात् पर्यायाणामप्यभावः प्राप्नोत्यत: पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यम्, तदनभ्युपगमाच्च नासौ सर्वज्ञ इति, तथा अप्रच्युतानुत्पन्नस्थिरैक // 465 // स्वभावस्य द्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयमानानामर्थक्रियासमर्थानांपर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्य (c) भवति तत्र दर्शना० (मु०)। 7 वरणक्षयप्रति० (मु०)। (c) स्पर्शरूपरस (मु०)। 0 ऽपि शेष० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy