SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ || // 182 // तथा मृषावादं असद्भूतार्थभाषणं विशेषेण वर्जयेत्, तथा अदत्तादानं च व्युत्सृजेद् दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात्, आदि- श्रुतस्कन्धः 1 | ग्रहणन्मैथुनादेःपरिग्रह इति, तच्च मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् // 19 // 243 // अपरव्रतानामहिंसाया / तृतीयमध्ययनं उपसर्गपरिज्ञा, वृत्तिकल्पत्वात् तत्प्राधान्यख्यापनार्थमाह-ऊर्ध्वमधस्तिर्यश्वित्यनेन क्षेत्रप्राणातिपातो गृहीतः, तत्र ये केचन वसन्तीति त्रसा- चतुर्थोद्देशकः द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावरा:- पृथिव्यप्तेजोवायुवनस्पतयःसूक्ष्मबादरपर्याप्तका- सूत्रम् 20-22 (244-246) पर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वासुवावस्थास्वित्यनेनापि कालभावभेदभिन्नः कामाभिष्वप्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपिजीवस्थानेषु कृतकारितानुमतिभिर्मनोवाक्कायैः प्राणातिपातविरतिं कुर्यादि- ङ्गिणांदोषः त्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां / फलमुद्देशेनाह संति निव्वाणमाहियं / / सूत्रम् 20 // ( // 244 // ) इमं च धम्ममादाय, कासवेण पवेदितं / कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए। सूत्रम् 21 / / ( // 245 // ) संखाय पेसलं धम्म, दिट्ठिमं परिनिव्वुडे। उवसग्गे नियामित्ता, आमोक्खाएपरिव्वएजासि ॥सूत्रम् 22 // ( // 246 // ) त्तिबेमि / इति उवसग्गपरिन्नाणामंतइयं अज्झयणंसम्मत्तं // शान्तिः इति कर्मदाहोपशमस्तदेव च निर्वाणं मोक्षपदं यद् आख्यातं प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति // 20 // 244 // समस्ताध्ययनार्थोपसंहारार्थमाह- इमं च धम्ममि त्यादि, इम मिति पूर्वोक्तं मूलोत्तर (r) पर्याप्तकापर्याप्तक० (प्र०)। (c) सर्वास्ववस्था० (मु०)। // 182 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy