SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 183 // गुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मं आदाय आचार्योपदेशेन गृहीत्वा किम्भूतमिति तदेव विशिनष्टि- काश्यपेन श्रुतस्कन्धः१ श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्त्वाभ्युद्धरणाभिलाषिणा प्रवेदितं आख्यातं समधिगम्य भिक्षुः तृतीयमध्ययनं उपसर्गपरिज्ञा, साधुः परीषहोपसर्गरतर्जितो ग्लानस्यापरस्य साधोयावृत्त्यं कुर्यात्, कथमिति?, स्वतोऽग्लानतया यथाशक्ति समाहित इति चतुर्थोद्देशकः समाधि प्राप्तः, इदमुक्तं भवति- कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति // 21 // 245 // अन्यच्च- संख्याये / सूत्रम् 20-22 (244-246) ति सम्यक् ज्ञात्वा स्वसम्मत्या अन्यतो वा-श्रुत्वा पेशलं ति मोक्षगमनं प्रत्यनुकूलम्, किं तद्?- धर्मं श्रुतचारित्राख्यं दृष्टिमान् / सम्यग्दर्शनीपरिनिर्वृतइति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा उपसर्गान् अनुकूलप्रतिकूलान् सम्यग् नियम्य अतिसा |ङ्गिणांदोषः आमोक्षाय मोक्षंयावत् परि-समन्तात् व्रजेत् संयमानुष्ठाने गच्छेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, नयचर्चाऽपि तथैवेति // 22 // 246 // चतुर्थोद्देशकः समाप्तः, तत्परिसमाप्तौ च समाप्तं तृतीयमध्ययनमिति // कामाभिष्व ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ तृतीयमध्ययनं उपसर्गपरिज्ञाख्यं समाप्तमिति॥ // 183 // 0 सहसन्मत्येति तात्पर्य प्राकृतानुकरणं चेदम्। 0०ष्ठाननेन (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy