________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 181 // वस्त्रालङ्कारमाल्यादिभिरात्मनः पूजना कामविभूषा पृष्ठतः कृता परित्यक्तेत्यर्थः, सर्वमेतत् स्त्रीप्रसङ्गादिकं क्षुत्पिपासादिश्रुतस्कन्धः 1 प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना स्वस्थचित्तवृत्तिरूपेण व्यवस्थिताः, तृतीयमध्ययनं उपसर्गपरिज्ञा, पिसगैरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिष्वङ्गिणः स्त्र्यादिपरीषहपराजिता अङ्गारोपरिपतितमीनवद्रागा-चतुर्थाद्देशक निना दह्यमाना असमाधिना तिष्ठन्तीति // 17 // 241 // स्त्र्यादिपरीषहपराजयस्य फलं दर्शयितुमाह सूत्रम् 18-19 (242-243) एते ओघं तरिस्संति, समुदं ववहारिणो। जत्थ पाणा विसन्नासि, किच्चंती सयकम्मुणा / / सूत्रम् 18 // ( // 242 // ) कामाभिष्वतंच भिक्खूपरिण्णाय, सुव्वते समिते चरे / मुसावायंच वज्जिज्जा, अदिन्नादाणंच वोसिरे ।सूत्रम् 19 / / ( // 243 // ) ङ्गिणां दोषः उड्महे तिरियं वा, जे केई तसथावरा / सव्वत्थ विरतिं कुजा, य एते अनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि ओघं संसारंदुस्तरमपि तरिष्यन्ति, द्रव्यौघदृष्टान्तमाह- समुद्र लवणसागरमिव यथा व्यवहारिणः सांयात्रिका यानपात्रेण तरन्ति, एवं भावौघमपि संसारं संयमयानपात्रेण यतयस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावौघमेव विशिनष्टि- यत्र यस्मिन् भावौघे संसारसागरे प्राणाः प्राणिनः स्त्रीविषयसंगाद्विषण्णाः सन्तः कृत्यन्ते पीड्यन्ते स्वकृतेन आत्मनाऽनुष्ठितेन पापेन कर्मणा' असद्वेदनीयोदयरूपेणेति ॥१८॥२४२॥साम्प्रतमुपसंहारव्याजेनोपदेशान्तरदित्सयाह- तदेतद्यत्प्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसार तरन्ति, स्त्रीसङ्गिनश्च संसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वं भिक्षणशीलो भिक्षुः परिज्ञाय हेयोपादेयतया , // 181 // बुद्धाशोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः चरेत् संयमानुष्ठानं विदध्यात्, 7 पूजा काम० (प्र०)।