SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 180 // कामाभिष्व 8888 कृतः॥१॥ तथा-विहवावलेवनडिएहिं जाई कीरति जोव्वणमएणं / वयपरिणामे सरियाई ताई हिअए खुडुक्कंति॥१॥॥१४॥ श्रुतस्कन्धः१ २३८॥ये तूत्तमसत्त्वतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोचन्तीति दर्शयितुमाह- यैः आत्महितकर्तृभिः तृतीयमध्ययन उपसर्गपरिज्ञा, काले धर्मार्जनावसरे पराक्रान्तं इन्द्रियकषायपराजयायोद्यमो विहितो न ते पश्चात् मरणकाले वृद्धावस्थायां वा परितप्यन्ते न चन्तन चतुर्थोद्देशकः शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसत्वादिति, धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यस्मात्स सूत्रम् 16-17 (240-241) एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटांप्राञ्चति, ततश्च ये बाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते वीराः कर्मविदारणसहिष्णवो बन्धनेन-स्नेहात्मकेन कर्मणा चोत्-प्राबल्येन मुक्ता नावकाङ्क्षन्ति असंयमजीवितम्, यदिवा- ङ्गिणां दोषः जीविते मरणे वा निःस्पृहाः संयमोद्यममतयो भवन्तीति // 15 // 239 // अन्यच्च जहा नई वेयरणी, दुत्तरा इह संमता / एवं लोगंसि नारीओ, दुरुत्तरा अमईमया // सूत्रम् 16 // ( // 240 // ) जेहिं नारीण संजोगा, पूयणा पिट्ठतो कता / सव्वमेयं निराकिच्चा, ते ठिया सुसमाहिए।सूत्रम् 17 // // 241 // ) यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनांमध्येऽत्यन्तवेगवाहित्वात् विषमतटत्वाच्च दुस्तरा दुर्लया एवं अस्मिन्नपि लोके नार्यः अमतिमता निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपिस्वीकुर्वन्ति, तथा चोक्तंसन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव / भ्रूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥१॥ तदेवं वैतरणीनदीवत् दुस्तरा नार्यो भवन्तीति / // 180 // 16 // 240 // अपिच-यैः उत्तमसत्त्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमेव 0 विभवावलेपनटितैर्यानि न क्रियन्ते यौवनमदेन / वयःपरिणामे स्मृतानि तानि हृदयं व्यथन्ते / / 1 / / 8
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy