________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 179 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 14-15 (238-239) कामाभिष्वङ्गिणां दोषः साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डीपीडनादिदृष्टान्तवादिनांदोषोद्विभावयिषयाह- ‘एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष मैथुनमिति मन्यमाना एके स्त्रीपरीषहपराजिताः सदनुष्ठानात्पार्श्वे तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः तुशब्दात् स्वयूथ्यावा, तथा मिथ्या-विपरीता तत्त्वाग्राहिणी दृष्टि:-दर्शनं येषांते तथा, आरात्- दूरे याता- गताः सर्वहेयधर्मेभ्य इत्यार्याः न आर्या अनार्याः धर्मविरुद्धानुष्ठानात्, त एवंविधा अध्युपपन्ना गृध्नव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः सावधानुष्ठानेष्विति, अत्र लौकिकं दृष्टान्तमाह- यथा पूतना डाकिनी तरुणके स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्याः कामेष्विति, यदिवा पूयणत्ति गड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकंचात्र- यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थं क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, उरभ्री त्वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि // 13 // 237 // कामाभिष्वङ्गिणां दोषमाविष्कुर्वन्नाह अणागयमपस्संता, पच्चुप्पन्नगवेसगा।ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे // सूत्रम् 14 // ( // 238 // ) जेहिंकाले परिक्वंतं, न पच्छा परितप्पए। ते वीरा बंधणुम्मुक्का, नावकंखंति जीविअं॥सूत्रम् 15 // ( // 239 // ) अनागतं एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखं अपश्यन्तः अपर्यालोचयन्तः तथा प्रत्युत्पन्नं वर्तमानमेव वैषयिकं सुखाभासं अन्वेषयन्तो मृगयमाणा नानाविधैरुपायैर्भोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वाऽपगते परितप्यन्ते शोचन्ते पश्चात्तापं विदधति, उक्तं च- हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम्। यन्मया प्राप्य मानुष्यं, सदर्थे नादरः (c) धीरा (मु०)। // 179 //