SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 252 // | श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, द्वितीयोद्देशकः सूत्रम् 24-25 | (350-351) | नरक| दुःखोपक्रमः ( // 349 // ) एताणि सोच्चा णरगाणि धीरे, न हिंसए कंचण सव्वलोए। एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोयस्स वसं न गच्छे / / सूत्रम् 24 // ( // 350 // ) एवं तिरिक्खे मणुयामरेसुं, चतुरन्तऽणंतं तयणुव्विवागं / स सव्वमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज्ज // सूत्रम् 25 // ( // 351 // ) त्तिबेमि / इति श्रीनरयविभत्तीनामपंचमाज्झयणं समत्तं // यत् कर्म यादृशं यदनुभावं यादृस्थितिकं वा कर्म पूर्वं जन्मान्तरे अकार्षीत् कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं सम्पराये संसारे तथा- तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति- तीव्रमन्दमध्यमैर्बन्धाध्यवसायस्थानैर्यादृशैर्यद्वद्धं तत्ताडगेव तीव्रमन्दमध्यमविपाकं- उदयमागच्छतीति, एकान्तेन- अवश्यं सुखलेशरहितंदुःखमेव यस्मिन्नरकादिके भवे स तथा तमेकान्तदुःखं भवमर्जयित्वा नरकभवोपादानभूतानि कर्माण्युपादायैकान्तदुःखिनस्तत्- पूर्वनिर्दिष्टं (r) दुःख-असातवेदनीयरूपमनन्तं- अनन्योपशमनीयमप्रतिकारं वेदयन्ति अनुभवन्तीति // 23 // 349 // पुनरप्युपसंहारव्याजेनोपदेशमाह- एतान् पूर्वोक्तानरकान् तास्थ्यात्तव्यपदेश इतिकृत्वा नरकदुःखविशेषान् श्रुत्वा निशम्य धी:- बुद्धिस्तया राजत इति धीरो- बुद्धिमान् प्राज्ञः, एतत्कुर्यादिति दर्शयति- सर्वस्मिन्नपि- त्रसस्थावरभेदभिन्ने लोके प्राणिगणे न कमपि प्राणिनं हिंस्यात् न व्यापादयेत्, तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः- सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्त्व इत्यर्थः, तथा न विद्यते परि- समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषा // 252
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy