SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 253 // वादादत्तादानमैथुनवर्जनमपि द्रष्टव्यम्, तथा लोकं अशुभकर्मकारिणं तद्विपाकफलभुजंवा यदिवा-कषायलोकं तत्स्वरूपतो बुध्येत जानीयात्, न तु तस्य लोकस्य वशं गच्छेदिति // 24 // 350 // एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह- एवं इत्यादि, एवमशुभकर्मकारिणामसुमतां तिर्यङ्मनुष्यामरेष्वपि चतुरन्तं चतुर्गतिकं अनन्तं अपर्यवसानंतदनुरूपं विपाकं स बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या विदित्वा ज्ञात्वा ध्रुवं संयममाचरन् काल मृत्युकालमाकाङ्केत्, एतदुक्तं भवति- चतुर्गतिकसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् / / 25 // 351 // इति पञ्चमोद्देशकः समाप्तः॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, द्वितीयोद्देशकः सूत्रम् 24-25 (350-351) नरकदुःखोपक्रमः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ पञ्चममध्ययनं नरकविभक्त्याख्यं समाप्तमिति // // 253 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy