________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 212 // घडिगंच सडिंडिमयं च, चेलगोलं कुमारभूयाए। वासं समभिआवण्णं, आवसहं च जाण भत्तं च / / सूत्रम् 14 // 291 / / श्रुतस्कन्ध:१ चन्दालकं इति देवतार्च निकाद्यर्थं ताम्रमयं भाजनम्, एतच्च मथुरायां चन्दालकत्वेन प्रतीतमिति, तथा करको जलाधारो चतुर्थमध्ययनं स्त्रीपरिज्ञा, मदिराभाजनं वा तदानयेति क्रिया, तथा वक़गृहं पुरीषोत्सर्गस्थानं तदायुष्मन्! मदर्थं खन संस्कुरु, तथा शरा- इषवः पात्यन्ते-द्वितीयोद्देशकः क्षिप्यन्ते येन तच्छरपातं- धनुः तत् जाताय मत्पुत्राय कृते ढौकय, तथा गोरहगं ति त्रिहायणं बलीवदं च ढौकयेति, सामणेराए। सूत्रम् 14-16 (291-293) त्ति श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय त्वत्पुत्राय गन्त्र्यादिकृते भविष्यतीति // 13 // 290 // तथा घटिकां मृन्मय स्खलितस्य कुल्लडिकां डिण्डिमेन पटहकादिवादित्रविशेषेण सह, तथा चेलगोलं ति वस्त्रात्मकं कन्दुकं कुमारभूताय क्षुल्लकरूपाय तिरस्कारता राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृट्कालोऽयं अभ्यापन्नः- अभिमुखं समापन्नोऽत आवसथं गृहं प्रावृट्कालनिवासयोग्यं तथा भक्तं च तन्दुलादिकं तत्कालयोग्यं जानीहि निरूपय निष्पादय, येन सुखेनैवानागपतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तं- मासैरष्टाभिरह्ना च, पूर्वेण वयसाऽऽयुषा / तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते॥१॥ इति // 14 // 291 // आसंदियं च नवसुत्तं, पाउल्लाई संकमट्ठाए। अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा // सूत्रम् 15 // ( // 292 // ) जाए फले समुप्पन्ने, गेण्हसु वाणं अहवा जहाहि / अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा // सूत्रम् 16 // ( // 293 // ) तथा आसंदिय मित्यादि, आसन्दिकामुपवेशनयोग्यां मञ्चिकाम्, तामेव विशिनष्टि नवं-प्रत्यग्रं सूत्रं वल्कवलितं यस्यां सा नवसूत्रा तां उपलक्षणार्थत्वाद्वध्रचर्मावनद्धां वा निरूपयेति वा एवं पाउल्लाई ति मोजकाः काष्ठपादुके वा संक्रमणार्थं व 0 श्रामणिपुत्राय (प्र०)। 0 स्वपुत्राय (प्र०)1 0 अनागते परिकल्पितं यदावसथादि तेन। 0 एवं च-मौजे काष्ठः (मु०)। // 212 //