________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 213 // पर्यटनार्थं निरूपय, यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः- अन्तर्वर्ती श्रुतस्कन्धः१ फलादावभिलाषविशेषस्तस्मै- तत्सम्पादनार्थं स्त्रीणां पुरुषाः स्ववशीकृता दासा इव क्रयक्रीता इव आज्ञाप्या आज्ञापनीया चतुर्थमध्ययनं स्त्रीपरिज्ञा, भवन्ति, यथा दासा अलज्जितैर्योग्यत्वादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरण द्वितीयोद्देशकः वीथीभिरादिश्यन्त इति // 15 // 292 // अन्यच्च- जातः- पुत्रः स एव फलं गृहस्थानाम्, तथाहि- पुरुषाणां कामभोगाः सूत्रम् 15-16 (292-293) फलं तेषामपि फलं- प्रधानकार्य पुत्रजन्मेति, तदुक्तं- इदं तत्स्नेहसर्वस्वं, सममाढ्यदरिद्रयोः। अचन्दनमनौशीरं, हृदयस्यानुलेपनम् // स्खलितस्य 1 // यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा। हित्वा सांख्यं च योगं च, तन्मे मनसि वर्तते // 2 // तथा 'लोके पुत्रमुखं नाम / तिरस्कारता द्वितीयं मुखमात्मनः' इत्यादि, तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तस्मिन् समुत्पन्ने जाते तदुद्देशेन या विडम्बनाः पुरुषा-8 णां भवन्ति ता दर्शयति- अमुंदारकं गृहाण त्वम्, अहं तु कर्माक्षणिका न मे ग्रहणावसरोऽस्ति, अथ चैनं जहाहि परित्यज नाहमस्य वार्तामपि पृच्छामि एवं कुपिता सती ब्रूते, मयाऽयं नव मासानुदरेणोढस्त्वं पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासदृष्टान्तस्त्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि- दासो भयादुद्विजन्नादेशं विधत्ते, सतु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तदादेशं विधत्ते, तथा चोक्तं- यदेव रोचते मां, तदेव कुरुते प्रिया / इति वेत्ति न जानाति, तत्प्रियं यत्करोत्यसौ॥१॥ ददाति प्रार्थितः प्राणान्, मातरं हन्ति तत्कृते / किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः॥२॥ ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि। श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः॥३॥तदेवं पुत्रनिमित्तमन्यद्वा यत्किञ्चिन्निमित्तमुद्दिश्य // 213 // दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थत्वाच्चास्य सर्वादेशकारिणः एके केचन (c) अन्तर्वत्नी प्राग्मुद्रिते, फलस्य पुत्रवाचिता उपरिष्टात्स्पष्टा / रु एतच्छ्लोकद्वयमपि व्रतभ्रष्टेन धर्मकीर्तिना भाषितमिति वि० प० /