________________ श्रीसूत्रकृताङ्गं मोहोदये वर्तमानाः स्त्रीणां निर्देशवर्तिनोऽपहस्तितैहिकामुष्मिकापाया उष्ट्रा इव परवशा भारवहा भवन्तीति // 16 // 293 // श्रुतस्कन्ध:१ नियुक्तिकिचान्यत् चतुर्थमध्ययनं श्रीशीला० स्त्रीपरिज्ञा, वृत्तियुतम् राओवि उट्ठिया संता, दारगं च संठवंति धाई वा। सुहिरीमणा वि ते संता, वत्थधोवा हवंति हंसा वा // सूत्रम् 17 // // 294 // ) द्वितीयोद्देशकः श्रुतस्कन्धः 1 एवं बहुहिं कयपुव्वं, भोगत्ताए जेऽभियावन्ना / दासे मिए व पेसे वा, पसुभूतेव से ण वा केई / / सूत्रम् 18 // ( // 295 // ) सूत्रम् 17-18 // 214 // (294-295) रात्रावप्युत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्यनेकप्रकारैरुल्लापनैः, तद्यथा-सामिओसि णगरस्स य णक्कउरस्स यह स्खलितस्य हत्थकप्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निन्नस्स य कुच्छिपुरस्स य कण्णकुज्ज आयामुहसोरियपुरस्स य इत्येवमादिभिरसम्बद्धैः तिरस्कारता क्रीडनकालापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतांसर्वस्य व्रजन्ति, सुष्टु ही:- लज्जा तस्यां मन:- अन्तःकरणं येषां ते सुहीमनसो- लज्जालवोऽपि ते सन्तो विहाय लज्जां स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति- वस्त्रधावका वस्त्रप्रक्षालका हंसा इव- रजका इव भवन्ति, अस्य चोपलक्षणार्थत्वादन्यदप्युदकवहनादिकं कुर्वन्ति // 17 // 294 // किमेतत्केचन कुर्वन्ति येनैवमभिधीयते?, बाढं कुर्वन्तीत्याह- एव मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपोषणवस्त्रधावनादिकं तद्बहुभिः संसाराभिष्वङ्गिभिः पूर्वं कृतं कृतपूर्वं तथा परे कुर्वन्ति करिष्यन्ति च ये भोगत्वाय कामभोगार्थमैहिकामुष्मिकापायभयमपर्यालोच्य आभिमुख्येन- भोगानुकूल्येन आपन्ना- व्यवस्थिताः सावधानुष्ठानेषु प्रतिपन्ना इतियावत्, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशङ्किताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशो N O स्वाम्यसि नगरस्य च नक्रपुरस्य च हस्तिकल्पगिरिपत्तनसिंहपुरस्य उन्नतस्य निम्नस्य कुक्षिपुरस्य च कान्यकुब्जपितामहमुखशौर्यपुरस्य च // रुभिण्णस्स (प्र०)। TO भोगकृते (मु०)।