SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 219 // नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तः इहैव मनुष्यभवे तिर्यग्भवे वा ये श्रुतस्कन्धः१ पञ्चममध्ययन केचनाशुभकर्मकारित्वादशुभाः सत्त्वाः कालसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि नरकविभक्तिः, याश्च नरकप्रतिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते, यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र प्रथमोद्देशकः 8 नियुक्ति: 64 नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, विभक्तेर्निक्षेपाः नोकर्मद्रव्यनरकस्त्विहैव येऽशुभा रूपरसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु नरकावकाशः कालमहाकालरौरवमहारौरवा-8 प्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, // 62 // भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति तथा नरकप्रायोग्यः कर्मोदय इति, एतदुक्तं भवति- नरकान्तर्वतिनो जीवास्तथा / नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं श्रुत्वा अवगम्य तीव्रमसह्यं नरकदुःखं क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च तपश्चरणे संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गगमनैकहेतावात्महितमिच्छता प्रयतितव्यं परित्यक्तान्यकर्तव्येन यत्नो विधेय इति ॥६३॥साम्प्रतं विभक्तिपदनिक्षेपार्थमाह नि०- णामंठवणादविए खेत्ते काले तहेव भावे य / एसो उ विभत्तीए णिक्खेवो छव्विहो होइ // 64 // विभक्ते मस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेव्यस्य विभक्तिरिति नाम क्रियते, तद्यथा-स्वादयोऽष्टौ विभक्तयस्तिवादयश्च, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते Oकालकसौ० (मु०)। 0 नरकास्तु (प्र०)। 0 रूपं मूर्तिः (आकारः) लावण्यं वा। 0 कर्मोदयश्च (प्र०)। 0 पवर्गागम० (मु०)। // 212 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy