SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 304 // सूत्रम् 9-10 (419-420) संयमः तत् जीवोपमईकत्वेन वैरानुषङ्गितया आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो नियच्छन्ति बध्नन्ति, तानेव विशिनष्टि श्रुतस्कन्ध:१/ रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः पापं असद्वेद्यं बहु अनन्तं अष्टममध्ययन वीर्यम्, कुर्वन्ति विदधति // 8 // 418 // एवं बालवीर्यं प्रदोपसंजिहीर्षुराह - एयं सकम्मवीरियं, बालाणं तु पवेदितं / इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥सूत्रम् 9 // // 419 // ) मायादिनाऽदव्विए बंधणुम्मुक्के, सव्वओ छिन्नबंधणे। पणोल्ल पावकं कम्म, सल्लं कंतति अंतसो // सूत्रम् 10 // // 420 // ) एतत् यत् प्राक् प्रदर्शितम्, तद्यथा- प्राणिनामतिपातार्थं शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारांमायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते (ते) तथाहि- जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकृत्वो ब्राह्मणा / व्यापादिताः, तथा चोक्तं- अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरु वै (तेऽ) रियातनां द्विषतां जातमशेषमुद्धरेत् // 1 // तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीर्यं / तुशब्दात्प्रमादवतांच प्रकर्षण वेदितं प्रवेदितं प्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां- पण्डितानां यद्वीर्यं तन्मे- मम कथयतः शृणुत यूयमिति // 9 // 419 // यथाप्रतिज्ञातमेवाह-द्रव्यो भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा ||304 // द्रव्यभूतोऽकषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्यर्थः, तथा चोक्तं- किं सक्का वोत्तुं जे सरागधम्ममि कोइल 0 जिघृक्षुराह (मु०) 0 किं शक्या वक्तुं यत्सरागधर्मे कोऽप्यकषायः /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy