SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग // 305 // संयमः अकसायी। संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो॥१॥स च किम्भूतो भवतीति दर्शयति- बन्धनात्-कषायात्मकान्मुक्तो श्रुतस्कन्धः१ नियुक्तिबन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तं- बंधट्टिई कसायवसा कषायवशात् इति, यदिवा अष्टममध्ययन श्रीशीला० वीर्यम्, वृत्तियुतम् बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नं अपनीतं बन्धनं कषायात्मकं येन स सूत्रम् 11-12 श्रुतस्कन्धः१ छिन्नबन्धनः, तथा प्रणुद्य प्रेर्य पापकं कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं- शेषकं कर्म तत् कृन्तति- अपनयति / (421-422) मायादिनाअन्तशो- निरवशेषतो विघटयति, पाठान्तरं वा 'सल्लं कंतइ अप्पणो'त्ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः॥१०॥४२०॥ यदुपादाय शल्यमपनयति तद्दर्शयितुमाह नेयाउयं सुयक्खायं, उवादाय समीहए। भुजो भुजो दुहावासं, असुहत्तं तहा तहा ।सूत्रम् 11 // ( // 421 // ) ठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियते अयं वासे, णायएहि सुहीहि य ॥सूत्रम् 12 // ( // 422 // ) नयनशीलो नेता,नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तं मागं धर्मं वा मोक्षं प्रति नेतारं सुष्ठ तीर्थकरादिभिराख्यातं स्वाख्यातं तं उपादाय गृहीत्वा सम्यक् मोक्षाय ईहते- चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते, धर्मध्यानारोहणालम्बनायाह- भूयो भूयः पौनःपुन्येन यद्बालवीर्यं तदतीतानागतानन्तभवग्रहणे-(ग्र० 5000) षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु / दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं - सतोऽपि यः कषायान्निगृह्णाति सोऽपि तत्तुल्यः॥ 1 // 0 बन्धस्थिती कषायवशात् / / 0 पापं (मु०)। (c) अनिइए य संवासे इति पाठो व्याख्याकृन्मतः, एवं 8च चकारावित्यादे संगतिर्व्याख्यापाठस्य /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy