________________ वीर्यम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 306 // प्रवर्तत इति // 11 // 421 // साम्प्रतमनित्यभावनामधिकृत्याह- स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा-देवलोके श्रुतस्कन्धः१ इन्द्रस्तत्सामानिकत्रायस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानि अष्टममध्ययनं कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि-नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, सूत्रम् 13-14 नात्र संशयो विधेय इति, तथा चोक्तं- अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च / देवासुरमनुष्याणामृद्धयश्च सुखानि च // 1 // (423-424) मायादिनाऽतथाऽयं ज्ञातिभिःबन्धुभिः सार्धं सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तं- सुचिरतरमुषित्वा संयमः बान्धवैर्विप्रयोगः, सुचिरमपि हि रन्त्वा नास्ति भोगेषु तृप्तिः। सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः॥१॥इति, चकारौ धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनार्थी (\) अशरणाद्यशेषभावनार्थं चानुक्तसमुच्चयार्थमुपात्तावित्ति // 12 // 422 // अपिच एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे / आरियं उवसंपज्जे, सव्वधम्ममकोवि (500) यं॥सूत्रम् 13 // ( // 423 / / ) सह संमइएणच्चा, धम्मसारं सुणेत्तु वा / समुवट्ठिए उ अणगारे, पच्चक्खायपावए ।सूत्रम् 14 // ( // 424 // ) अनित्यानि सर्वाण्यपि स्थानानीत्येवं आदाय अवधार्य मेधावी मर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः सम्बन्धिनी, गृद्धिं गाय ममत्वं उद्धरेद् अपनयेत्, ममेदमहमस्य स्वामीत्येवं ममत्वं क्वचिदपि न कुर्यात्, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो- मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः, आर्याणांवा-तीर्थकृदादीनामयमार्यो-मार्गस्तं उपसम्पद्यत अधितिष्ठेत् समाश्रयेदिति, किम्भूतंमार्गमित्याह-सर्वैः कुतीर्थिकधमैः अकोपितो अदूषितः स्वमहिम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठांगतः 0 सुगुप्तं (प्र०)। 9 नेदं प्र०। // 306 //