________________ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 378 // समवसरणम्, मवतां सप्तषष्टिरनेनोपायेनावगन्तव्या- जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः श्रुतस्कन्धः 1 संस्थाप्या:- सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्त्वयं-सन् जीवः को मध्ययन वेत्ति? किं वा तेन ज्ञातेन! 1, तथा असन् जीवः को वेत्ति? किं वा तेन ज्ञातेन? 2, सदसन् जीवः को वेत्ति? किं वा तेन ज्ञातेन! 3, अवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 4, सदवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 5, नियुक्तिः 119-121 असदवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 6, सदसदवक्तव्यो जीवः को वेत्ति? किं वा तेन ज्ञातेन? 7, सना, समवसरणएवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽपरेऽमी चत्वारो भङ्गकाः, तद्यथा-सती भावोत्पत्तिः निक्षेपः को वेत्ति? किं वाऽनया ज्ञातया? 1, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? 2, सदसती भावोत्पत्तिः को वेत्ति क्रिया वाद्यादीनां किंवाऽनया ज्ञातया? 3, अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? 4, सर्वेऽपि सप्तषष्टिरिति, उत्तरं भङ्गकत्रय- लक्षणं भेदाच मुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम्, उक्तं च- अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान्। भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ?॥१॥इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका मिलिता द्वात्रिंशदिति, उक्तंच- वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः / सुरनृपतियतिज्ञातिस्थविराधममातृपितषु सदा॥१॥सर्वेऽप्येते क्रियाऽक्रियाऽज्ञानिवैनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति / तदेवं वादिनांमतभेदसंख्यांप्रदाधुना तेषामध्ययनोपयोगित्वं दर्शयितुमाह- तेषांपूर्वोक्तवादिनां मतं-अभिप्रायOन्तव्या, तद्यथा जीवादीन् (प्र०)। 0 ज्ञातेन! 1 असन् (मु०)। भावोत्पत्तिः सदसवैधाऽवाच्या च (मु०)। // 378 //