SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 377 // निक्षेपः नि०-तेसि मताणुमएणं पन्नवणा वण्णिया इहऽज्झयणे। सब्भावणिच्छयत्थं समोसरणमाहु तेणंतु // 120 // श्रुतस्कन्धः१ नि०-सम्मद्दिट्ठी किरियावादी मिच्छा यसेसगा वाई। जहिऊण मिच्छवायं सेवह वायं इमं सच्चं // 121 // द्वादश मध्ययन क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः समवसरणम्, स्वतः परत इति भेदद्वयम्, ततोऽप्यधो नित्यानित्यभेदद्वयम्, ततोऽप्यधस्तात्परिपाट्या की नियुक्तिः कालस्वभावनियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते, ततश्चैवं चारणिकाप्रक्रमः, 119-121 स्वतः परतः समवसरणतद्यथा- अस्ति जीवः स्वतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत नित्यः अनित्यः एव, एवं परतोऽपि भङ्गकद्वयम्, सर्वेऽपिच चत्वारः कालेन लब्धाः, एवं स्वभावनियती क्रिया वाद्यादीनां श्वरात्मपदान्यपि प्रत्येकं चतर एव लभन्ते. ततश्च पश्चापि चतष्कका विंशतिर्भवन्ति. कालः स्वभावः नियतिः इश्वर आत्मा लक्षणं भेदाच साऽपिजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येक विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति / इदानीमक्रियावादिनांन सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा-जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्यम्, ततोऽप्यधः कालयदृच्छानियतिस्वभावेश्वरात्मपदानि षड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्त्वयं- नास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः,एवं यदृच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपिच जीवादिपदार्थ-8 सप्तकेन गुणिताश्चतुरशीतिरिति, तथा चोक्तं-कालयदृच्छानियतिस्वभावेश्वरात्मतश्चतुरशीतिः / नास्तिकवादिगणमते न सन्ति भावाः स्वपरसंस्थाः॥१॥साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतांज्ञानंतुसदपि निष्फलंबहुदोषवच्चेत्येवमभ्युपग 377 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy