SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गकारिणीं धर्मबुद्ध्या कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्ति। श्रुतस्कन्धः१ नियुक्तिवेत्येवं पृष्टोऽपृष्टो वा तदुपरोधाद्भयाद्वा तं प्राणिनो घ्नन्तं नानुजानीयात्, किंभूतः सन्?- आत्मना मनोवाक्कायरूपेण गुप्त एकादशश्रीशीला० मध्ययन वृत्तियुतम् आत्मगुप्तः तथा जितेन्द्रियो वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत // 16 // 512 // सावधानुष्ठानानुमतिं परिहर्तुकाम आह- मार्गः, श्रुतस्कन्धः 1 तहा गिरं समारब्भ, अत्थि पुण्णंति णो वए। अहवाणत्थि पुण्णंति, एवमेयं महब्भयं // सूत्रम् 17 // ( // 513 // ) सूत्रम् 17-20 // 364 // (513-516) दाणट्ठया य जे पाणा, हम्मति तसथावरा / तेसिंसारक्खणट्ठाए, तम्हा अत्थिति णो वए।सूत्रम् 18 // ( / / 514 // ) कूपतटागादिजेसिंतं उवकप्पंति, अन्नपाणं तहाविहं / तेसिं लाभंतरायंति, तम्हा णस्थित्ति णो वए।सूत्रम् 19 // ( // 515 // ) प्रश्ने मौनादि जे यदाणं पसंसंति, वहमिच्छंति पाणिणं / जे यणं पडिसेहंति, वित्तिच्छेयं करंति ते॥सूत्रम् 20 // // 516 // ) केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्तीति?, एवंभूतां। गिरं समारभ्य निशम्याश्रित्य वास्ति पुण्यं नास्ति वेत्येवमेतदुभयथापि महाभयमिति मत्वा दोषहेतुत्वेन नानुमन्येत // 17 // 513 // किमर्थं नानुमन्येत इत्याह- अन्नपानदानार्थमाहारमुदकंच पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यस्माद् हन्यन्ते व्यापाद्यन्ते त्रसाः स्थावराश्चजन्तवः तस्मात्तेषां रक्षणार्थं रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोऽस्त्यत्र भवदीयेऽनुष्ठाने पुण्यमित्येवं नो वदेदिति॥१८॥५१४॥ यद्येवं नास्ति पुण्यमिति ब्रूयात्, तदेतदपि न ब्रूयादित्याह- येषां / जन्तूनां कृते तद् अन्नपानादिकं किल धर्मबुद्ध्या उपकल्पयन्ति तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तन्निषेधे च यस्मात् // 364 // तेषां आहारपानार्थिनां तत् लाभान्तरायो विघ्नो भवेत्, तदभावेन तु ते पीड्येरन्, तस्मात्कूपखननसत्रादिके कर्मणि नास्ति नास्तीत्येवं (मु)10 श्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि (मु०)। 0 योऽत्र भवदीयानुष्ठाने (मु०)। नास्ति पुण्यमित्येवं ब्रूयात् ? एतदपि (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy