________________ श्रीसूत्रकृताङ्गं पूईकम्मन सेविजा, एस धम्मे वुसीमओ। जं किंचि अभिकंखेज्जा, सव्वसोतंन कप्पए।सूत्रम् 15 // ( // 511 // ) श्रुतस्कन्धः१ नियुक्तिहणंतंणाणुजाणेजा, आयगुत्ते जिइंदिए। ठाणाई संति सड्डीणं, गामेसु नगरेसुवा॥ सूत्रम् 16 / / ( // 512 / / ) एकादशश्रीशीला मध्ययनं वृत्तियुतम् आश्रवद्वारनिरोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो- विपुलबुद्धिरित्यर्थः, तदनेन जीवा मार्गः, श्रुतस्कन्धः 1 जीवादिपदार्थाभिज्ञतावेदिता भवति, धीरः अक्षोभ्यः क्षुत्पिपासादिपरीषहैर्न क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके सूत्रम् 13-16 // 363 // स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येषणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां (509-512) मार्गप्रश्नः त्रिविधायामपिसम्यगितः समितः,ससाधुनित्यमेषणासमितःसन्ननेषणां वर्जयन्परित्यजन्संयममनुपालयेत्, उपलक्षणार्थत्वादस्य उत्तरंच शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति // 13 // 509 // अनेषणीयपरिहारमधिकृत्याह-अभूवन् भवन्ति भविष्यन्ति च भूतानि प्राणिनः, तानि भूतानि समारभ्य संरम्भसमारम्भारम्भैरुपतापयित्वा तं साधु उद्दिश्य साध्वर्थं यत्कृतं यदुपकल्पितमाहारोपकरणादिकं तादृशं आधाकर्मदोषदुष्टं सुसंयतः सुतपस्वी तदन्नं पानकंवा न भुञ्जीत, तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेद्, एवं तेन मार्गोऽनुपालितो भवति // 14 // 510 // किञ्च-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं न सेवेत नोपभुञ्जीत, एषः-अनन्तरोक्तो धर्मः कल्प: स्वभावः वुसीमओ त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किञ्च- यदप्यशुद्धत्वेनाभिकाझेत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किञ्चिदप्याहारादिकं तत् सर्वशः सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति // 15 // 511 // किञ्चान्यत्- धर्मश्रद्धावतां ग्रामेषु नगरेषु / / 363 // वा खेटकर्बटादिषु वा स्थानानि आश्रयाः सन्ति विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोद्देशेन किल धर्मश्रद्धालुतया प्राण्युपमर्द® आश्रवद्वाराणां रोधेनेन्द्रियद्वारनिरोधेन (मु०)। (r) च प्राणिनस्तानि (मु०)। 0 तदु० (मु०)। 0 कल्पस्वभावः प्र० ब्रूमः। ॐ धर्मोपदेशेन (मु०)।