SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || 362 // उत्तरच वोपदेशरूपस्तमेवं भूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन?, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षित श्रुतस्कन्धः१ कार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति // 10 // 506 // साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह- ऊर्ध्वमधस्तिर्यक् च ये केचन एकादश मध्ययनं त्रसाः- तेजोवायुद्वीन्द्रियादयस्तथा स्थावरा:- पृथिव्यादयः, किंबहुनोक्तेन?, सर्वत्र प्राणिनि त्रसस्थावरसूक्ष्मबादरभेदभिन्ने मार्गः, विरतिं प्राणातिपातनिवृत्तिं विजानीयात् कुर्यात्, परमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एषैव च। सूत्रम् 13-16 प्राणातिपातनिवृत्तिः परेषामात्मनश्चशान्तिहेतुत्वाच्छान्तिर्वर्तते, यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि (509-512) मार्गप्रश्नः कुतश्चिद्बिभेति, अपिच- निर्वाणप्रधानैककारणत्वानिर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः- उपशान्तता निर्वृत्तिः- निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपों निर्वृतिभूतश्च भवति // 11 // 507 // किश्चान्यत्- इन्द्रियाणां प्रभवतीति प्रभुश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय मोक्षमार्गे पालयितव्ये प्रभुः-समर्थः,स एवंभूतः प्रभुः दूषयन्तीति दोषा- मिथ्यात्वाविरतिप्रमादकषाययोगास्तान् निराकृत्य अपनीय केनापि प्राणिना सार्धं न विरुध्येत न केनचित्सह विरोधं कुर्यात् न कस्यचिदप्यपकुर्यात्, त्रिविधेनापि योगेनेति मनसा वाचा कायेन चैवान्तशो- यावज्जीवम्, परापकारक्रियया न विरोधं कुर्यादिति // 12 // 508 // उत्तरगुणानधिकृत्याह संवुडे से महापन्ने, धीरे दत्तेसणं चरे। एसणासमिए णिच्चं , वजयंते अणेसणं / सूत्रम् 13 // ( // 509 // ) भूयाइंच समारंभ, तमुहिस्सा यजंकडं। तारिसंतुण गिण्हेजा, अन्नपाणंसुसंजए।सूत्रम् 14 // ( // 510 // ) शान्ति: उपशमः शान्तता (प्र०)। शान्तरूपो (प्र०)। 0 कुर्यात्, त्रिविधे० (मु०)। 0 भूयाई समारंभ समुद्दिस्सा य जं कडं समग्रेष्वादशॆषु दृश्यमानेषु पाठः, टीकायां तु न तथा। 36
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy