SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ एकादश // 361 // सर्वाया: काश्चनानुरूपा:-पृथिव्यादिजीवनिकायसाधनत्वेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानैकान्ति- श्रुतस्कन्धः१ नियुक्ति कपरिहारेण पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः मतिमान्सद्विवेकी श्रीशीला० 8 मध्ययन वृत्तियुतम् पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनः अकान्तदुःखा दुःखद्विषः सुखलिप्सवश्च मार्गः, 1 मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति। युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति- सात्मिका पृथिवी, तदात्मनां सूत्रम् 9-12 (505-508) विद्रुमलवणोपलादीनांसमानजातीयाङ्करसद्भावाद्, अर्थोविकाराङ्करवत् / तथा सचेतनमम्भः, भूमिखननादविकृतस्वभाव-8 मार्गप्रश्नः संभवाद्, दर्दुरवत् / तथा सात्मकं तेजः, तद्योग्याहारवृद्ध्या वृद्ध्युपलब्धेः, बालकवत् / तथासात्मको वायुः, अपरप्रेरिता-8 उत्तरंच नियततिरश्चीनगतिमत्त्वात्, गोवत् / तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात्, स्त्रीवत्, तथा क्षतसंरोहणाहारोपादानदौहृदसद्भावस्पर्शसंकोचसायाह्नस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः। द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम्, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाच समुपलभ्य मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दान्निवर्तितव्यमिति // 9 // 505 // एतदेव समर्थयन्नाह-खुशब्दो वाक्यालङ्कारेऽवधारणे वा, एतदेव अनन्तरोक्तं प्राणातिपातनिवर्तनं ज्ञानिनो जीवस्वरूपतद्वधकर्मबन्धवेदिनः सारं परमार्थतः। प्रधानम्, पुनरप्यादरख्यापनार्थमेतदेवाह- यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्तनमिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तनम्, तथा चोक्तं- किं ताए पढियाए? पयकोडीए पलालभूयाए। जत्थित्तियं ण णायं परस्स पीडा न कायव्वा // 1 // तदेवमहिंसाप्रधानः समय- आगमः संकेतो (c) ननाधिकृत० / ननाविष्कृत० प्र०ा अपराप्रेरितनियत० (मु०)। किन्तया पठितया पदकोट्यापि पलालभूतया। यत्रैतावन्न ज्ञातं परस्य पीडा न कर्त्तव्या // 1 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy