________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 360 // प्रत्येकशरीरिणः, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीत्यस्यार्थस्य दर्शनाय पुनः पृथक् सत्त्वग्रहणमिति / श्रुतस्कन्धः१ वनस्पतिकायस्तु यः सूक्ष्मः स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽ-0 एकादश मध्ययनं साधारणस्य कतिचिद्भेदान्निर्दिदिक्षुराह- तत्र तृणानि-दर्भवीरणादीनि वृक्षाः- चूताशोकादयः सह बीजैः- शालिगोधूमादि मार्गः, भिर्वर्तन्त इति सबीजकाः, एते सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य सूत्रम् 9-12 इति / एतेषां च पृथिव्यादीनां जीवानां जीवत्वेन प्रसिद्धिस्वरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण (505-508) मार्गप्रश्न: प्रतिपादितिमिति नेह प्रतन्यते॥७॥५०३ // षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः उत्तरंच सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, अथ अनन्तरं अपरे अन्ये त्रसन्तीति त्रसाः- द्वित्रिचतुष्पञ्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरिन्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्षड्डिधाः, पञ्चेन्द्रियास्तु सज़्यसंज्ञिपर्याप्तकापर्याप्तकभेदाच्चतुर्विधाः। तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रामात्मकतया षड्जीवनिकाया व्याख्यातास्तीर्थकरणगणधरादिभिः, एतावान् एतद्भेदात्मक एव संक्षेपतो जीवनिकायो जीवराशिर्भवति, अण्डजोद्भिज्जसंस्वेदजादेरत्रैवान्तर्भावान्नापरो जीवराशिर्विद्यते कश्चिदिति // 8 // 504 // तदेवं षड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तद्दर्शयितुमाह सव्वाहिं अणुजुत्तीहि, मतिमं पडिलेहिया। सव्वे अकंतदुक्खा य, अतो सव्वे न हिंसया॥सूत्रम् 9 // // 505 // ) एयं खुणाणिणो सारं, जन हिंसति कंचण / अहिंसा समयं चेव, एतावंतं विजाणिया // सूत्रम् 10 // // 506 / / ) // 360 // उडे अहे य तिरियं, जे केइ तसथावरा / सव्वत्थ विरतिं विजा, संति निव्वाणमाहियं // सूत्रम् 11 // // 507 // ) पभूदोसे निराकिच्चा, ण विरुज्झेज केणई। मणसा वयसा चेव, कायसा चेव अंतसो // सूत्रम् 12 // ( // 508 // )