SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 359 // मार्गप्रशः काश्यपो महावीरवर्धमानस्वामी तेन प्रवेदितं प्रणीतं मागं कथयिष्यामीति, अनेन स्वमनीषिकापरिहारमाह, यं शुद्धं मार्ग श्रुतस्कन्धः१ उपादाय गृहीत्वा इत इति सन्मार्गोपादानात् पूर्वं आदावेवानुष्ठितत्वाद्दुस्तरं संसारं महापुरुषास्तरन्ति, अस्मिन्नेवार्थे दृष्टान्तमाह एकादश मध्ययन व्यवहारः- पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः- सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चिन्नगरं मार्गः, यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकाबाधसुखैषिणः सम्यग्दर्शनादिना मार्गेण सूत्रम् 5-8 मोक्षं जिगमिषवो दुस्तरं भवौघं तरन्तीति॥५॥५०१॥मार्गविशेषणायाहू-यंमागं पूर्वं महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य (501-504) पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकवचविप्रमुक्ता भवौघ-संसारं अतार्षुः तीर्णवन्तः, साम्प्रतमप्येके उत्तरंच समग्रसामग्रीकाः संख्येयाः सत्त्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽनागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति / तदेवं कालत्रयेऽपि संसारसमुद्रोत्तारकं मोक्षगमनैककारणं प्रशस्तं भावमार्गमुत्पन्नदिव्यज्ञानैस्तीर्थकृद्भिपदिष्टम्, तं चाहं सम्यक् श्रुत्वाऽवधार्य च युष्माकं शुश्रूषूणां प्रतिवक्ष्यामि प्रतिपादयिष्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतद्दर्शयितुमाह- हे जन्तवोऽभिमुखीभूय तं चारित्रमार्ग, मम कथयतः शृणुत यूयम्, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति॥६॥५०२॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्तस्य च तत्परिज्ञानपूर्वकत्वादतो जीवस्वरूपनिरूपणार्थमाह-पृथिव्येव पृथिव्याश्रिता वा जीवाः पृथ्वीजीवाः, तेच प्रत्येकशरीरत्वात् पृथक् पृथक् प्रत्येकं सत्त्वा जन्तवोऽवगन्तव्याः , तथा आपश्च जीवाः, एवमग्निकायाश्च, तथाऽपरे वायुजीवाः, तदेवं चतुर्महाभूतसमाश्रिताः पृथक् सत्त्वाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः ®भवत इति गम्यम् / ॐ कर्मकचवरविप्र० (मु०)। 0 समासान्तागमेत्यादिनेटोऽनित्यत्वम्। // 359 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy